SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 174 Stotra मल्लारिसहस्रनामस्तोत्र No. 990 Size. 7 in. by 37 in. Extent. 12 leaves; II lines to a page; 24 letters to a line. Description.- Country paper; Devanagari characters; old and slightly moth-eaten; handwriting small and closely written; yellow pigment occasionally used for corrections; some folios mended ; complete. Age. — Saka 171 1 ( = A. D. 1789 ) Author. - Not mentioned Subject. Begins. Stotra from the Padmapurāņa fol. r Ends. fol. 12a [ 990. ॥ श्रीगणेशाय नमः ॥ स्थितं कैलासनिलये प्राणेशं लोकशंकरं ॥ उवाच शंकरं गौरी जगद्धितचिकीर्षया ॥ १ ॥ पार्वत्युवाच ॥ देव देव माहादेव भक्तानंदविबर्द्धनं ॥ पृच्छामि त्वां परं चैकं दुःखदारिद्र्यनाशनं ॥ २ ॥ कथयस्व प्रसादेन सर्वज्ञोसि जगत्प्रभो || स्त्रोत्रं दानं तपो वापि सद्यः कामफलप्रदं ॥ ३ ॥ etc. Mallarisahasranamastotra 683 1895-1902. सबै क्रतुफलं तस्य सर्वतीर्थफलं तथा सर्वदानफलं तस्य मल्लारिर्येन पूजितः ८९ मल्लारिरिति नामैकं पुरुषार्थपदं ध्रुवं सहस्त्रनाम विद्याया कः फलं वेत्ति तत्वतः ९० वेदस्याध्ययने पुण्यं योगाभ्यासे च यत्फलं ॥ सकलं स वाप्नोति मलारिभजनात्प्रिये ९९ प्रीत्यै मयाख्य (ख्या )त लोकोपकृतिकारणात स (ह) नाम मल्लारे: किमन्यच्छ्रोतुमिच्छसि १९२ इति श्रीपद्मपुराणे शिवापाख्याने मल्लारीप्रस्तावे मल्लारिंप्रकृतिभावे शिवपार्वतीसंवादे शिवप्रोक्तं श्रीमल्लारिसहस्रनामस्तोत्रं संपूर्ण श्रीकृष्णार्पणमस्तु श्रीमातेडार्पणमस्तु
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy