SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ 170 Stotra [985. Age.- Sanvat 1812 ( = A. D. 1756). Author. -- Vyāsa Vatsarāja. Begins.- fol. I ॥ श्रीमहागणपतये नमः ।। श्रीसांबगुरुनाथचरणकमलेभ्यो नमः ॥ श्रीमणिकर्णिकायै नमः ॥ जनानामानंदः सपदि मणिकंणीति कथनाद्भवेद्यः प्रद्योत युतिभिरनवद्यस्तमखिलं ॥ सुमेधाः श्रीवेधा अपि परममेधाः प्रगदितुं कथं हीनो दीनः प्रभवति. नवीनः कविरयं ॥१॥etc. Ends.-fol. 330 एनां स्तुति पठति यो मणिकर्णिकायाः कायादिषूत्तमजनो न पुन समायात् ॥ नाथो भवन्निखिलनि रसत्सभायोयायापदं परतरं परदेवतायाः ॥५१॥ वत्सलस्य मुखांभोजादनृतानंदुवर्षिणी। निःसृतानंदजननी मणिकर्णिगुणस्तुतिः ॥ ५२ ।। भक्तितो भक्तितो वापि ये पठिष्यंति देहिनः । ते भविष्यंति निःपापा सच्चिदानंदनिर्भरः ॥ ५३ ।। इति श्रीनाथकुलोद्भवव्यासवत्सराजविरचिता मणिकर्णिकालहरी समाप्ता॥ सं. १८१२ मांगिशिख ३ शनौ लिषा व्यासजी श्रीचंद्रचूडजी आत्मार्थे लि. महात्मा मानजीनगर सवाई जयपुर ब्रह्मपुरीमध्ये मणिकर्णिकारूप Māṇikarņikārūpa 209 (1) No. 986 1891-95 Size.- 6 in. by 4g in. Extent.- leaf ; 10 lines to a page ; 28 letters to a line,
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy