SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 138 Begins.—fol. ra Ends.-fol. 13a लक्ष्मीनृसहाय अंगुष्टाभ्यां नमः ॥ ॐ वज्रनखाय तर्जनीभ्यां नमः ॥ ॐ महारुद्राय मध्यमाभ्यां नमः ॥ ॐ सर्वतो मुखाय अनामिकाभ्यां नमः ॥ ॐ विकटास्याय कनिष्टिकाभ्यां नमः ॥ ॐ वीराय करतलपृष्टाभ्यां नमः ॥ ६ ॥ Stotra सहमंत्रादन्यत्तु वैदिकं तु न विद्यते । यदिहास्ति तदन्यत्र यन्नहास्ति न तत्क्वचित् ॥ २२० ॥ कथितं ते नृसहस्य चरितं पापनाशनं । सर्वमंत्रमयं तापत्रयोपशमनं परं ॥ सर्वार्थसाधनं दिव्यं भूयः किं श्रोतुमिच्छसि । २२१ ॥ ग्रंथसंख्या श्लोक || २४५ ॥ इति श्री नृसिंहपुर प्रकृतिभावे मार्केडेयोपदिष्टं सर्वार्थसाधनाभिधं श्रीनृसिंह सहस्रनामस्तोत्रं संपूर्ण ॥ ७ ॥ यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया ।। यदि शुद्धमशुद्धं वा मम दोषो न दीयतां ॥ १ ॥ भग्नपृष्टिकटिग्रीवा बद्धमुष्टिरधोमुखं ॥ कष्टेन लिखितं स्तोत्रं यश्नेन परिपालयेत् ॥ २ ॥ १४४६ संवत् ॥ तारणः ॥ चैत्रे लिखितं ॥ शुभं भवतु ॥ References. Aufrecht's Cat. Catalo. I, 305, II, 66b [94P• पद्मावती पूजास्तोत्र No. 948 Size.in. by sin. Extent -- 44° - 5o leaves; To lines to a page ; 31 letters to a line. 616 ( a ). 1899-1915. Description—For description, see, चिन्तामणिपूजा etc. No. : = Age — Sarvat 1906 ( Author— Not mentioned. A. D. 1850). Padmavatipujastotra 616(b). 1899-1915.
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy