SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 8A Stotra [883. Ends.--( text ) fol. 556 श्रीगोपालो महादेवि वसेत्तस्य गृहे सदा॥ यस्य गेहे सहस्रं च नानां तिष्टति पूजितं ।। १९१॥ ॐ तत्सदिति श्रीसंमोहनतंत्रे पार्वतीहरसंवादे श्रीगोपालसहस्रनाम स्तोत्रं समाप्तम् ॥१॥ Ends.--( com. ) fol. 550 हे महादेवि यस्य गृहे नानां सहस्रं पूजितमपि तिष्टति किं पुनरभ्यस्तं तस्य गृहे सदा सर्वस्मिन्काले श्रीगोपालो वसेदिति ॥१८१॥ श्रीराधाकृष्णाय नमो नमस्तराम् ॥ १८१॥ . गोपाल हे परम हे भुवनैकबंधो। . श्रीकृष्ण हे यदुपते करुणैकसिंघो । श्रीमन्मुकुंदयदुनंदनदेव देव ।। रक्षस्व मां करुणयाई दृशावलोक्य ॥१॥ अतसी पुष्पसंकाशं राधादक्षे सुसंस्थितं। वृंदावन निकुंजस्थं शखीभि शरणं वृणे ॥ २॥ श्रीमद्गोपालवेसस्य हरेनाम सहस्रकं । विवृत्तं स्वीय बोधाय यथा पाठं यथा मति ॥३॥ ईक्षतां स्वेच्छया संतः कृष्णपादानुरागिणः।। क्षमतां यच्च चापल्यं मदीयं दीनवत्सलाः॥ ४॥ इति भीसनकसंप्रदायप्रवत्तकाद्याचार्य श्रीनिम्बार्कामतानुयायि श्रीमन्मुकुंदशरणपादपद्ममकरंद गेण श्रीमद्रणछोडदाससूरिणा कृता श्रीमद्गोपालसहस्रनामविवृत्तिः संपूर्तिमगात शुभमस्तु । लिपीकृतं मया ब्रजदासेन श्रीसवाईजयनग्रमध्ये स्वास्मार्थ लेखकपाठकयो भं भूयात् ॥ मिती आश्विनकृष्णामावस्यां संवत् ॥१८१८॥ का मै लिखी व्रजदास छै References.- Mss. Aufrecht's Cat. Catalo.. I, 1634; II, 333; III, 350. See Des. Cat. of Govt. Mss. Lib. Madras, Vol. XVII, No: 8925. -
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy