SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 80 Stotra [879. अथ नंदिपुराणे गुरुप्रशंसा ये लोका यज्ञशीलानां श्रुतिस्मृति विधि तथा । त्रैलोक्यं प्राप्यते वश्यं पुण्यवद्भिनरोत्तमैः॥ गुरुमाराधयन्नेन विद्याः कामानपारगम् । शक्त्या भक्त्या प्रणामेन धने सर्वैर्गुणैस्तथा । Ends.-folio 220 तुष्टेन गुरुणा देवि सबै तुष्टं जगद्भवेत् । गुरौ रुष्ट नैव पूजां गृण्हाति परमेश्वरः॥ गुरुराग्निर्भवेदेवि क्रोधाद्भस्म करोति च । सप्तजन्मार्जिता सिद्धौ तस्मात्तं न प्रकोपयेत् ॥ सहस्रं ब्राह्मणानां तु वेदवेदांग सेविना । अग्निहोत्र प्रसक्तानां नित्यं यज्ञोपसेविनाम् ॥ गुरुरेको भवेदवि कलां नार्धति षोडशी। यावन्न गुरुणा भुक्तं मिष्टमन्नमपाचतम् ।। शिष्यस्तावन्न भुंजीतत्वित्याह भगवान् शिवः। तद्भुक्तं यद्गुरुर्भुक्ते सा शया यत्र स स्वपेत् ॥ सैव सेवा गुरोर्यातु तद्धनं यद्गुरोर्ददेत् । तद्वनं यद्गुरोर्दत्तं साबुद्धिर्या तु तत्परा ।। उच्छिष्टं गुरुशेष तु अभिनंद्य तु भक्षयेत् । स्वहस्तेन ददन्नं चौरी कृत्वाभिनंदयेत् ॥ प्राशनाल्लभते सिद्धि कल्मषस्य क्षयो भवेत् । सप्तजन्मार्जितं पापं नाशमायाति संदरि ।। सर्वसिध्यारुहच्चैव यथोक्त फलभुग्भवेत् । चांद्रयन शतेस्तुल्यं सोमपान सहस्त्रकैः ।। एतत्फलमवाप्नोति गुरोच्छिष्टस्य भोजनात् । .. तपनारभ्य.........मेकाक्षरं वदेखियः॥ स गुरुः पापहा देवि मत्समो नास्ति संशयः। गुरुनिंदां न कुर्वीत अणुयामाप्यथान्यतः॥ श्रृण्वतो नाशमायाति यत्कृतं पारलौकिकं । गुरोः शास्त्रस्य शैवस्य शिवस्यापि विशेषतः॥ निंदा न श्रृणुयाजातु न तु कुर्यात्कदाचन । एतेषां निंदकं हन्या न था दुरतरं व्रजेत् ॥ fol. 23 कर्मणा मनसा वाचा गुरोराज्ञा न लंघयेत् ॥ इति गुरुप्रशंसा समाप्ता॥
SR No.018103
Book TitleDescriptive Catalogue Of Manuscripts Vol 13
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1950
Total Pages542
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy