SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 7871 Upanigads रजासत्वं तमश्चेति प्रधानस्य गुणास्त्रयः । गुणिप्रधानं यदृष्टेः कत्तुं कार्य क्षमं भवेत् ॥२॥ स एवादिगुरू सर्वजीवानां परमेश्वरः । वदति श्रुतयश्चैवमन्यथातः कथं कचित् ॥३॥ यद्यद्भावनया यद्ययथोद्दिष्टं परात्मना । सर्व तत्कथयाद्य त्वं हिरण्येश यथार्थकं ४ etc. .. Ends - fol. 210 ये संप्राप्ताः परं स्थानं ज्ञानयोगरता जनाः। न तेषां पुनरावृत्ति घोरे संसारमंडले ५५ ।। एवं ते धायतः पुंसस्तयोः प्रीतिः कृपापरा । तत्त उक्तसदाचारैस्तस्य तादात्म्यमेव हि ५६ ॥ इति श्रीभूदेवोपनिषत्साभासा पूर्णतामगात् । परमेश्वरार्पणं मनश्चास्तु ॥ संवत् १८५७ वर्षे शके १७११ प्रवर्तमाने माश्विन शुक्ल ३ रविदिने श्रीमथुरायां कृता शुभास्तु ॥ Then follow on fol. 22 some verses from the Palicadasi beginning with - एकोहं बहुरित्येवं ब्रूते देवो महेश्वरः यत्सृष्टयादिषु ब्रह्माया जीवः पिंडे तथाविधः॥१॥etc. भृगुवल्ली Bhỉguvalli 8 No. 787 1871-72 Size - 84 in. by 3} in. Extent-3 leaves; 9-10 lines to a page; 28 letters to a line. Description - Country paper; Devanāgari characters; handwriting clear, legible and uniform; borders ruled in single black ____lines%3; folios numbered in both margins, complete. Burguvalll forms part of the Taittiriyopanişad, Age — Appears to be old. Begins - fol. 10 ___ॐ भृगुवै वारुणिः वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतस्रोवाच अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति etc.
SR No.018102
Book TitleDescriptive Catalogue Of Manuscripts Vol 26
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages274
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy