SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 752.] Upanigads Ends -- fol. 14a यस्मिन् संलीयते शहस्तत्परं ब्रह्म गीयते ॥ ध्रुवं हि चिंतयेब्रह्म सोमृतत्वाय कल्पते सोमृतत्वाय कल्पत इति ॥ इति ब्रह्मविद्योपनिषत्समाप्तः ॥ ३ ॥ ब्रह्मविद्योपनिषद् Brahmavidyopanişad 10 (3) No. 751 ... 1882-83 . Size -104 in. by 68 in. Extent -9ato90 leaves%3; 12 lines to a page; 32-35 letters to a line. Description - See No. 10 (1)/1882-83; Mundakopanisad. से Begins - fol. 9a ॐ ब्रह्मविद्या प्रवक्ष्यामि सर्वज्ञानमनुत्तमं । यत्रोत्पत्ति लयं चैव ब्रह्मविष्णुमहेश्वरान् ॥ प्रसारदांतसमुत्थस्य विष्णोरद्भुतकर्मणः। रहस्यं ब्रह्मविद्यायां ध्रुवाग्निः संप्रचक्ष्यते । etc. Ends - fol. 9a ॐ कारस्तु तथा योज्य शांतये सर्वमिच्छता। यस्मिन् संलीयते शब्दस्तत्परं ब्रह्म गीयते । ध्रुवं हि चिंतयेद् ब्रह्म सोऽमृतत्वाय कल्पते ॥२॥ इति ब्रह्मविद्योपनिषत्समाप्तं ॥३॥ ब्रह्मविद्योपनिषद् Brahmavidyopanişad No. 752 2 (3) 1891-95 Size — 10% in. by 41 in. Extent -140 to 15a leaves% 37 lines to a page%3; 30-32 letters to a line. Description - See No. 2 (1)/1891-95%; Mundakopanisad. Begins - fol. 14a ॐ ब्रह्मविद्या प्रवक्ष्यामि सर्वज्ञानमनुत्तमं ॥ यत्रोत्पत्तिं लयं चैव ब्रह्मविष्णुमहेश्वरात् ॥ १॥ etc,
SR No.018102
Book TitleDescriptive Catalogue Of Manuscripts Vol 26
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages274
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy