SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Upanişads fol. 296 of 6th adhyāya इति श्रीमदानंदतीर्थभगवत्पादाचार्यमतानुसारिण्यां बृहदारण्यकटीकायां षष्ठोध्यायः समाप्तः ॥श्रीकृष्णार्पणमस्तु॥ संवत् १६७८ समये ज्येष्ठकृष्ण सप्तम्यां ॥ शुभमस्तु । Ends. - fol. 650 (130) एनः पापमनिष्टं कर्मेत्यर्थः । अस्मद्युयोधि अस्मत्तो वियोजय । यु पृथग्भाव इति धातोः । वयं ते तुभ्यं भक्तिज्ञानाभ्यां भूयिष्ठां नम इति उक्ति विधेम । ननु तस्यान्यत्प्रतिकत्तुं शक्नुम इत्यर्थः इति श्रीमदानंदतीर्थभगवत्पादाचार्यविरचितश्रीमबृहदारण्यकभाष्यटीकायां श्रीमद्रघुवर्यतीर्थपूज्यपादशिष्यरघूत्तमतीर्थकृतायां सप्तमोध्यायः ॥ श्रीकृष्णार्पणमस्तु ॥ श्रीमन्मध्वराजः प्रीयतां मम ॥ श्रीरस्तु ।। संवत् १६७८ समये ज्येष्ठवदि दशमी ॥शुभमस्तु ।। बृहदारण्यकव्याख्या Brhadāranyakavyākhyā called मिताक्षरा called mitākṣarā 40 No. 719 1879-80 Size. -98 in. by 58 in. Extent. - 152 leaves; 15-16 lines to a page; 35 letters to a line. Description. - Country paper; Devapāgari characters; handwriting not quite legible for the Ms. is spoiled by water or moisture and the folios blackened to a certain extent on the right hand side by means of the ink being spread over; red pigment used; edges slightly worn out; foll. 15 to 49 missing; incomplete. Commentary on the BỊhadaraqyaka. Age. - Samvat 1744 Author.-Nityanandasrama pupil of Purusottamasrama. Begins — fol. 10 ॥ श्रीगणेशाय नमः ॥ ॐ नमः श्रीलक्ष्मीनृसिंहाय नमः ॥ योनंतोनंतशक्तिः सृजति जगदिदं पालयत्यंतरात्मा संविश्यंते निपीय स्वकमहिमता ... चिन्मूर्तिरास्ते । योनुग्रहः सजनानां परमहिततमः पापिनामुप्रमूर्तिः सोस्माक... प्रदिशतु भगवानात्मदः श्रीनृसिंहः ॥ १॥
SR No.018102
Book TitleDescriptive Catalogue Of Manuscripts Vol 26
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages274
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy