SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ बृहदारण्यकोपनिषद्भाष्य No. 713 Size — 98 in. by 30 in. Extent – 77 leaves; 9-10 lines to a page ; 45 letter's to a line. Description Upanisads Age - Samvat 1663. Author – Anandatirtha. Begins - fol. 16 Ends - fol. 770 Bṛhadaraṇyakopaniṣadbhāṣya Country paper; Devanagari characters; handwriting small, but clear and legible; borders ruled in two double black lines; red pigment used for marking the portion; yellow pigment used for corrections; folios 'numbered in right hand margins; complete in 8 Adhyāyas. Commentary on the Bṛhadaraṇyakopanisad. 33 1895-98 ॥ श्री मध्वपतये नमः ॥ प्राणादेरी शितारं परमसुखनिधिं सर्वदोषव्यपेतं सर्वांतस्थं सुपूर्ण प्रकृतिपतिमजं सर्वबाह्यं सुनित्यं । सर्वज्ञ सर्वशाक्तं सुरमुनिमनुजाद्यैः सदा सेव्यमानं विष्णुं वंदे सदाहं सकलजगदनाद्यंतभानंददं तं ॥ १ ॥ यथा तुष्टाव लक्ष्मीशं सर्गादाचतुराननः । तथा जगाद सूर्याय याज्ञवल्क्याय सोब्रवीत् ॥ वाजिरूपेण सूर्येण प्रोक्तं वाजसनेयकं । कण्वाय याज्ञवल्क्योदात् काण्वं तेन प्रकीर्तितमिति वाराहे ।। etc. 21 त्रेतायां द्वापरे चैव कलौं चैते क्रमात्त्रयः । एषां हि परमो विष्णुर्नेता सर्वेश्वरेश्वरः ॥ स्वयं तु ब्रह्मसंज्ञोसौ परस्मै ब्रह्मणे नमः ॥ इति च । पूर्णागण्यगुणोदारधाम्ने नित्याय वेधसे । आनंदानंदसांद्राय प्रेयसे विष्णवे नमः ॥ ॥ इति श्रीमदानंदतीर्थ भगवत्पादाचार्यविरचिते श्रीमद्बृहदारण्यकभाष्ये अष्टमोध्यायः ॥ श्रीकृष्णार्पणमस्तु ॥ ... ॥ संवत् १६६३ समये कुभावादिपंचमिंग्रंथसमाप्त ॥
SR No.018102
Book TitleDescriptive Catalogue Of Manuscripts Vol 26
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages274
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy