SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ 945] Upanisads 177 हृदयं कुंडलीभस्म रुद्राक्षगणदर्शन । तारसारमहावाक्य पंच ब्रह्माग्निहोत्रकं । प्रणम्य शिरसा पादौ शुको व्यासमुवाच ह । को देवः सर्वदेवेषु कस्मिं देवाश्च सर्वशः। etc. Ends - fol. 20 एवं रूपपरिज्ञानं यस्यास्ति परयोगिनः । कुत्रचिदमनं नास्ति तस्य पूर्णस्वरूपिणः॥ भाकाशमेकं संपूर्ण कुत्रचिन्नैव गच्छति । तद्वत् स्वात्मपरिज्ञानि कुत्रचिव गच्छति । स यो ह वै तत्परमं ब्रह्म यो वेद वै मुनिः। ब्रह्मैव भवति स्वस्थः सच्चिदानंदमातृका इत्युपनिषत् ओं श्रीमद्विश्वाधिष्ठानपरमहंससद्गुरूरामचंद्रार्पणमस्तु ।। ओं श्रीरुद्रहृदयोपनिषत्समाता ॥ श्री ॥ रुद्राक्षजाबालोपनिषद् Rudrāksajābālopanisad No. 945 487 (88) 1882-83 Size -91 in. by 5, in. Extent - 16 to 36 leaves; 15 lines to a page; 35 letters to a line. Description - See No. 487 (1) / 1882-83 : Īšāvāsyopanişad. Begins - fol. 16 ओं श्रीमद्विश्वाधिष्ठानपरमहंससत्गुरुरामचंद्राय नमः॥ आप्यायंत्विति शांतिः ॥ श्री॥ अथ हैनं कालाग्निरुद्रं भुसुंडः पप्रच्छ कथं रुद्राक्षोत्पत्तिस्तद्धारणात् किं फल मिति तं होवाच भगवान् कालाग्निरुद्रः । etc. Ends - fol. 3b ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुदारगमनतत्संयोगपातकेभ्यः पूतो भवति सर्वतीर्थफलमश्नुते पतितसंभाषणात्पूते भवति पंक्तिशतसहस्रपावनो भवति शिवसायुज्यमवाप्नोति न च पुनरावर्तते न च पुनरावर्त्तते इत्यों र सत्योपनिषत् ॥ ___ओं श्रीमद्विश्वाधिष्ठानपरमहंससद्गुरुरामचंद्रार्पणमस्तु ॥ रुद्राक्षजाबालो. पनिषत्समाप्ता॥ श्री॥ श्री॥श्री॥ 23 [Upanigads]
SR No.018102
Book TitleDescriptive Catalogue Of Manuscripts Vol 26
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages274
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy