SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ 942] Upanigada 178 Begins - fol. 170 ॐ सनकादयो योगींद्रा अन्ये च ऋषयस्तथा । प्रल्हादाद्या विष्णुभक्ता हनुमंतमिदं ब्रुवन् ॥ १॥ वायुपुत्रं महाबाहो किं तत्वं ब्रह्मवादिनां ॥ पुराणेष्वष्टादशश्रुतिस्मृतिवष्टादशस्वपि ॥२॥etc. Ends — fol. 186 नारदोक्तस्तवराज हनुमदुक्तं मंत्रराजात्मकस्तवं सीतास्तवं च रामरक्षेत्यादिभिधानं तेन स्तवैरेतैर्यो मां नित्यं स्तौति स तत्सशो भवेन किं भवेत्र किमिति ॥ इत्यथर्वणरहस्ये रामोपनिषत्समा ॥ ३७॥ रामोपनिषद् Rāmopanişad 30 (4) No. 942 1884-86 Size -98 in.by4g in. Extent-20a to 21a leaves; 8 lines to a page; 32 letters to a line. Description - See No. 30 (1)/1884-86 Vasudevopanisad. Begins - fol. 20a श्रीः॥ ॐ हनुमान उवाच ।। सिंहासने समासीनं रामं पौसस्त्यसूदनं । प्रणम्य दंडवद्भूमौ पौलस्तो वाक्यमब्रवीत् ।। रघुनाथ महाबाहो कैवल्यं कथितं मया। भज्ञानां सुलभं चैव कथनीयं च सौलभं | etc. Ends - fol. 21a नारदोक्तं स्तवराजं हनुमंतदुक्तं मंत्रराजात्मकस्तवं सीतास्तवं च रामरक्षेत्यादिभिःस्तवैरेतैयों मां नित्यं स्तौति स मत्सरशो भवेन किं भवेस किं भवेदिति ॥ इत्याथर्वणरहस्ये रामोपनिषत्समाप्तः ॥
SR No.018102
Book TitleDescriptive Catalogue Of Manuscripts Vol 26
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages274
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy