SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 8511 Upanizado Ends-fol. 28a नैतद्ग्रंथरूपमवीर्णव्रतोऽचरितव्रतः नाप्यधीते न पठति वीर्णव्रतस्य हि विद्याफलाय संस्कृता भवतीति समाप्ता ब्रह्मविद्या सा येभ्यो ब्रह्मादिभ्यः पारंपर्यक्रमेण संप्राप्ता तेभ्यो नमः परमर्षिभ्यः परमं ब्रह्म साक्षाद्दष्टवंतो ये ब्रह्मादयोऽवगतवंतश्च ते परमर्षयस्तेभ्यो भूयोपि नमः ॥ द्विवचनमत्यादनार्थ मुंडकसमाप्त्यर्थ च ॥ इति श्रीगोविंदभगवत्पूज्यपादशिष्यस्य परमहंसपरिव्राजकस्य श्रीमच्छंकरभगवतः कृतवाथर्वणोपनिषद्विवरणं समाप्तं ॥मुंडकोपनिषत् समाप्तं ॥४॥ मुण्डकोपनिषद् Mundakopanişad with टिप्पणी with Tippani 227 (5) No.851 1882-83 Size-131 in. by61 in. Extent-12a to 15a leaves; 11 lines to a page; 45 letters to a line. (Text.) 4-6 lines to a page; 60-65 letters to a llne. (Comm.) Description - See No. 227 (1)/1882-83; Išāvāsyopanisad (Vol. I, Pt. II, pp. 109-110). Begins - (Text) fol. 12a अथ मुंडकोपनिषदारंभः॥ ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोता ॥ etc. Begins -(Comm.) fol. 12a परस्मात्परस्मादवरेणावरेण प्राप्तां परावरां ननु कस्मिन्विदिते इति पृष्टे द्वे विद्ये इस्यपृष्टमाह नैष दोषः etc. Ends -(Text) fol. 15a तदेतत्सत्यमृषिरंगिराः पुरोवाच नैतदचीर्णवतोधीते नमः परमर्षिभ्यो नमः परमर्षिभ्यः॥ ॐ तत्सदिति मुंडकोपनिषत्संपूर्णा ॥ Ends - (Comm.) fol. 15a स्वयमेकऋषिनामानमग्निं जुन्हतो जुन्हति श्रद्धयंतः श्रदधानाः संतः शिरो. व्रतं शिरस्यग्निधारणलक्षणं ॥ इति मुंडकोपनिषद्भाष्यं ॥
SR No.018102
Book TitleDescriptive Catalogue Of Manuscripts Vol 26
Original Sutra AuthorN/A
AuthorP K Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1987
Total Pages274
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy