SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ___18 Jaina Literature and Philosophy (isi into eight paricchedas'; of them the first two are as under:: :: Pariccheda I foll. to ...JI. ___. .. II , I' , 19. Age.-- Pretty old. 5 Author.-- Hamsavijaya Gani, grand-pupil of Vijayānanda Sari. Subject.-- A collection-necklace of anyoktis looked upon as pearls. Begins.- fol. 1 ए६० ॥ भई नमः । श्रीशंखेश्वरपार्श्वनाथाय नमः । ॥ऐं नमः । सकल भट्टारकचक्रशक्रभट्टारकपी१९श्रीविजयाणंदधरिगुरुभ्यो नमः ।। ॐ नमः शास्वतानंदसिद्धिसंतानदायिने । श्रीशंखेश्वरसतपार्श्वतीर्थाधीशाय तापिने ॥१॥ यस्योत्तमांगके सप्त । फणा रेजुल्फणभृतः । मन्ये किमु सप्ततवपादपानां न कुराः ॥२॥ जयश्रियं यच्छतु पार्श्वदेव स्सदेव निर्मापितपादसेवः। फणामिषाद् येन विदीर्णवादि. स्मयानयाः सप्त घृताः स्वमौलौ ॥ ३ ॥etc. -fol. 20 25 श्रीमत'तपा'गणनभोंगणभासनक भास्वत्प्रभाभरसभासुरभव्यभानोः। संदृभ्यते विजयराजयरोनियोगान मुक्तावली ललितवृत्तमनोज्ञमुक्ता ॥२१॥ शास्त्रांबुराशेरधिगम्य रम्य . श्रीमदुरोरानननीरजाद। . अन्योक्तिमुक्ता जनरंजनाय । मुक्तावलीयं क्रियते(5,भिरामा ॥ २२ ॥ etc. .. -fol..' अथ मूलद्वारवृत्तानि अथानुक्रमद्वाराणि । विरच्यतेऽत्र वाङ्मये। . अन्योक्तिसूक्तमुक्ताली । समु(द)त्य श्रुतांबुघेः ॥२५॥ देवाः पूर्वपरिच्छेदे १ । द्विधा पचेंद्रियाः पुनः । स्थलांबुसंभवास्सवें । तिर्येचश्व द्वितीयके २॥२६॥ खगाल्यं चाक्षतिर्यचः । परिच्छेदे तृतीयके ३ । विधा तुर्यपरिच्छेदे ४ । ज्ञेया च विकलेंद्रियाः। २७॥ पृथधीकायिकाः जीवाः । परिच्छेदे च पंचमे ५। जलामिवाय ६.पठे परिच्छेद ६ धर्मताः ॥२८॥ सर्वे बनस्पतिकायाः । समाख्याताश्च सप्तमे ७।
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy