SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ 307.1 Age. - Pretty old. Author.— Sañighatilaka Suri, pupil of Gunaśekhara Søri of Rudrapalliya gaccha. He is the commentator of Damsaṇasuddhi (Samyaktvasaptatikā) ascribed to Haribhadra Suri. - The Svetambara Narratives Subject. A Sanskrit version of Dhuttakkhapa. It examines some of the statements occurring in the Puranas etc. of the Brahmanical literature. This work forms a part of 'Tattvakaumudi (pp. 32-46b), a commentary on v. 12 of *Samyaktvasaptatika. Begins. fol. 1 ॥ ॐ ह्रीं नमः ॥ समस्ति 'भारते' वर्षे हर्षोत्कर्षकरे सतां । 'त्या' देशो लेशो यत्र न पाप्मनां ॥ १ ॥ स्वः पुरीजयिनी तत्र समस्युज्जयिनी पुरी । यां द्रष्टुमिव गीर्वाणा निर्निमेषत्वमाश्रिताः । २ ॥ etc. Ratnagr (?) येयुवचाला निकृतिव्रताः । सूयांसो सूरिदेशेभ्यः समीयुर्धर्त पुंगवाः ॥ ५ ॥ etc. fol. 4b Ends.- fol. 23 Reference. सप्तर्षयः सुराधीसा (शा) देवा हरिहरादयः । मुक्त्वैकं श्रीमहावीरं खंडिता हि मनोभुवा ॥ ५४ ॥ 417 यदि सर्वगतो विष्णुरिति सत्यं वचो भवेत् । तदा स्मरातुरो गोपि (पीः ) किं चिंतयति कामिवत् ? ।। २४ ।। असंभाव्यमिदं लोके श्रूयते यदुमामता (ला) त् । जातोऽपि प्राप्त चैतन्यः पपृथे स गणाधिपः ॥ २५ ॥ इत्येते लौकिकालापाः पुराणादिसमुद्भवाः । विशीर्यते प्रतिपदं विचक्षणविचारिताः ॥ २६ ॥ अतोऽदो लौकिकं वाक्यं रासभोच्चारवद् बहिः । रम्यमंतश्चित्यमानं पुनस्तुषवसाकुलं ।। २७ (४२७ ) ॥ इति श्री धूर्ताख्यानं संपूर्ण समाप्तं ॥ श्री Published in Samyaktvasaptatikā and in the edition of Dhūrtākhyāna ( pp. 33-48 ) noted on p. 416. For 1-2 Both are published together in D. L. J. P. Fund Series as No, 35 in A. D. 1913. 53 [J. L. P.] S 3 TO 15 20 25 *: 30
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy