SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ 370.] . The Śretūmbara Narratives प्रीणाति स्माखि( ल )मा प्रवच(न)जलधेरु(द)तैरर्थनीरे - रातत्य स्थानकानि श्रुतविषयसुधासारसद्वयं(य)चि विष्वक १२ सर्वग्रंथरहस्यरत्न कुरः कल्याणवल्लीतरुः - कारुण्यामृतसागरः प्रवचनव्योमागणे भास्करः । चारित्रादिकरत्नरोहणगिरि(:) क्षमा पावयन धर्मराई । सेनानीगुणसेनसूरिरभवच्छिख्य(व्य)स्तदीयस्ततः १३ ।। शिष्यस्तस्य च तीर्थमेकमवनेः पावित्र्य रुज्जंगमं स्यावादविदशापगाहिमगिरिवि(चि)श्वप्रबोधार्यमा कन्या स्थानकवृत्तिशांतिचरिते प्राप्त प्रसिद्धि परी। सूरि रितपःप्रभाववसतिः श्रीदेवचंद्रो(s)भवत् १४ . आचार्यों हेमचंद्रो(s)भूत् तत्पादांबुजषट्पदः तत्प्रा(प्र)सादादधिगतज्ञानसंपन्महोदयः १५... जिष्णुश्चेदिदशार्णमालवमहाराष्ट्रापा(प)गंतांकुरून् सिंधुनन्यतमांश्च दुग्र(ग)विषयान दोब्बीर्य शक्तया हरिः चौलुक्यः परमाईतो विनयवान् श्रीमूलराजान्बपी तं नत्वेति कमारपालप्रथिवीपालो(बबीना ! पापतिमद्यप्रभृति किमपि यनारकायुनिमित्त तत् सर्व निनिमिक्ष (नो पकृतिकृतधियां प्राप्य युष्मामाज्ञा स्वामिळ निषिद्धं धनमसतमृतस्याथ मुक्तं तथाई- . चैत्यैरुक्तं तं)सिता भृग्भवमिति श(म)मः संप्रतेः संप्रतीह १७. १० अस्मत्पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशा(शो) याच्छ(श्च)या सांगं ब्याकरणं सवृत्तिसुगम चक्रर्भवत(तः) पुरा । मद्धतोरथ योगशास्त्रममलं लोकाय च द्वयाश्रयं छंदो(s)लंकृतिनामसंग्रहमुखान्यन्यानि शाम्राण्यपि १८ लोकोपकारकरणे स्वयमेव यूयं [दे] सज्जाः स्थ यद्यपि तथाप्यहमर्थये(): मादृग(ग)जनस्य परिबोधकते शलाका- . पुंसां प्रकाश(य)त(ति) वृत्तमपि त्रिपष्टेः १९ . . तस्योपरोधादिति हेमचंद्रा चार्य(:) शलाकापुर(रुषेतिवृत्तं धम्मोपदेश(शे)कफलप्रधान्यं । न्यबीचि(वि)शच्चागिरां प्रपंचे २० __'जंबू'दीपारविंदे 'कनक'गिरिरसावस्तु(नु)ते काणेका यावरया(दू या)वञ्च धत्ते जलनिधिरवनेरंतरीयत्वमुच्चे(:)
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy