SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ 10 15 20 Jaina Literature and Philosophy 5 Begins. fol. 1 ॥ ६० ॥ श्रीमयोगीद्रयुगप्रधान श्री जिनदत्तसूरिकृतस्य भी गणधर सार्द्धशतप्रकरणस्य श्रीजिनपतिसूरिशिष्य पं० सुमतिगणिदृग्धाया वृहत्थाः ॥ ॥ अत्र चायं वाचनाचार्य पूर्णदेवगणमुख्य वृद्ध संप्रदायः ॥ 'मोहर' देशे जिनचंद्राचार्यों देवगृहनिवासी चतुरशीतिस्थावलकनायक आसीत् । तस्य च व्याकरणतर्कछंदो (S) लंकारविशारदा शारदचंद्र चंद्रिकादात निर्मलचेताः वर्द्धमाननामा शिष्यो ( s) भूत् तस्य च प्रवचनसारादिग्रंथं वाचयतश्वतुरशीतिराशातना आयाताः ताश्वेमाः । तथाहि खेलं १ केलि २ कादि ८४ 25 322 Age. - Pretty old. Author - Not mentioned. [240. Subject. - Life of Jinadatta Suri. It is based upon Sumati Gani's commentary on Gaṇadharasardhasataka. आसायणा उ भवभमणकारणं इअ विभाषिडं जइणो । मणि त्ति न जिणमंदिरंमि निवसंति इअ समओ ॥ १ ॥ एताश्च परिभाषयतस्तस्येयं मनसि भावना समजनि etc. Ends — fol. 22b भ्रात्रका अथाहो न सुंदरमिति जाताः सविषादाः । ततः प्रोक्तं ज्ञातदिवाकरैः श्रीजिनदत्तसूरिभिभों किमेवं विमनस्का यूयं यथैष कृष्णभुजंगेन रज्जाबद्ध एव मन्ये (S)पि ये केचनास्मद्दुष्टास्तेषां बंधनं पतिष्यतीति प्रेरयतातीब सुंदरं शकुनमेतत पुनरग्रतो गच्छतां दुष्टैरेका कृत्तनासिका दुर्बिमित्तविधाता प्रेषिता सा चाग्रतः स्थिता दृष्टा पूज्यपादेर्जल्पिता च यथा आई भल्ली ततस्तया जुष्टरंडया दत्तं प्रतिवचः यथा भल्लह धाणुवह मुक्की पुनरुक्ता किंचित् विहस्य सप्रतिभेः पूज्यः ॥ यथा पक्खाहरा तेण तुह छिना । ततः सा गयविलक्ख उत्तरनिखुट्टा इत्यनेकाश्र्वर्यनिधानानां निरंतरं किंकरेरिव सुरैः सर्व दोपास्यमानपादानां करुणासमुद्राणां 'धारापुरी' गणपद्रादिस्थानेषु प्रतिष्ठितवीरपार्श्वशांत्यजिनादितीर्थ का द्वंबदेव गृहाश खराणां स्वज्ञानबलदृष्टनिजपरकार सलगरुहाणां भास्करषद् विबोधितभुवनमंडल भव्यांभोरुहणातच्छास्त्रकाराणां श्री जिनदत्तसूरीणां चरितलेशः प्रतिपादितः इति वृद्धपरंपरा श्रुतः पूर्वाचार्याम्नायः समर्थितः ॥ शुभं भवतु ॥ कल्याणमस्तु ॥ श्रीः ॥
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy