SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ 225.] The Svetambara Narratives 297 संतः पवित्रचरिता दुरिताभिमुक्ता ___राजंति ते विधुविभाजयिस गुणौघाः स्वार्थ विमुच्य सतरां हि परार्थसार्थ___ संसाधनाय दधते निजमानसं ये ५ स्वर्गापवर्गपदवीसमवाप्तिमेष कल्पद्रुमो न ददते ध्रुवमर्थितो(s)पि धर्मः स्वभाबसरलस्तु विवेकभाजां तां लीलयैव ददते(७)पि गतस्पृहाणां ६ विश्वत्रयी हितकता प्रकटीकृतो यः . श्रीनाभिपतनयेन जिनेश्वरेण . दावादिभेदकलिताय नमो(s)स्तु तस्मै ___धर्माय भूतिघृतिकीर्तिमतिप्रदाय ७ लक्ष्मीस्तरंगतरला पवनप्रकंप श्रीवृक्षपत्रनिभमायुरिहांगभाजां . तारुण्यमेव नवशारद सांध्यराग प्रायं स्थिरा सकृतजा किल कीर्तिरेषा ८ 'गंगा'तरंगविमलेन यशोभरेण दानोद्भवेन किल कल्पशतस्थिरेण एकत्रिलोकमखिलं धवलीचकार . धिक्कारकत्'कलि'रिपोजगविवेकी ९ चेतः प्रसीदतितरां भवतः पवित्री ___ कर्णो जवादपि च गच्छति सर्वदुःखं हर्षः परिस्फुरति साधुजनस्य सम्प गग्गाकर्णिते() जगडूचरिते प्रशस्ते १० -- fol. 3* इत्याचार्यश्रीधनप्रभगुरुचरणराजीवचंचरीकशिष्यसिर्णिद- .. सूरिविरचिते श्रीजगडूचरिते महाकाव्ये वीयदधु(१)प्रभृतिपूर्वपुरुषव्यावर्णनो नाम प्रथम सर्गः ॥ - fol. 4. इत्याचार्य etc. up to महाकाव्ये followed by 'भद्रेश्वरपुरव्यावर्णनो नाम द्वितीयः सर्गः ।। - fol. 5 इत्याचार्य etc. up to महाकाव्ये followed by रत्नाकर- .. वरदानन्यावर्णनो नाम तृतीय सर्गः । छ । - fol. 6° इत्याचार्य etc. up to महाकाव्ये followed by भवसर- . दर्शनो नाम चतुर्थः सर्गः ॥ ॥ .. - fol. 8. हत्याचार्य etc. up to महाकाव्ये followed by पीठदेव. .. . नरपतिदर्पविदलनो नाम पंचमः सर्गः ।। 38 [J. L. P.) 35
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy