SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 282 Jaina Literature and Philosophy [212. धत्तो धर्मधुरंधर्याविध तस्यानुनावुभौ । भीमः सीमातिगः श्रीमान सहदेवाह्वयः परः॥५॥ न कस्य मान्यो भुवि बोभवीति भीमः स सीमातिगभाग्ययुक्तः । अदृष्यदाक्षिण्यवशा इवायु गुणा यमेकं सहवासहेतोः॥६॥ भाकू भार्या( 5 )भवत् तस्य शुभसंपर्कशालिनी । हरराज-वत्सराजो नाकरस्तस्मतास्त्रयः ॥ ७॥ प्रतिपदमनुयातो निर्मलामिः कलाभिः श्रियमिह गुरुवर्गोल्लासविभाणिनीभिः । अतिमधुरमधूयत्स्वादसंवादिगोमान् समजानि हरराजो राजपच्चारुमूर्तिः॥ ८॥ इतश्व दिविषत्पुरीजयिनि 'नंदपझे' पुरे धनी धनदसंदरो निवसति स्म चंगायः अमुष्य विशदाऽभवच्छशिकलेव बासू प्रिया सुता गुणमाणिधियां स्फुटखनीव मां-रिति ॥९॥ . . तां प्राच्यपुण्यसभगां शुभभाग्यशाली पाणो चकार हरराजमहेभ्यराजः। शीलेन चारुघनसारसुगंधिना या लेभे ललामकमलां च सतीजनस्य ॥१०॥ तत्तत्तपस्विकाविवादिचरित्रसिद्ध सैद्धांतिकप्रकटसाधुकृतप्रतिष्ठे । गच्छे 'तपा' इति जगत्रितयेऽपि गीते श्रीसुंदरगुरुप्रवरा बभूवुः ॥११॥ तत्पट्टोदयशैलमौलितरणिश्चारित्रिचूडामणिः । सिद्धांतामृतसाराणिः श्रितजनाभीष्टार्थचिंतामणिः । सौभाग्याद्भुतभाग्यवस्तुविपणिः सोमत्वराकामणिः । - भाति श्रीयुतसोमसुंदरगुरुर्नव्यः सुधर्मा गणिः ॥ १२ ॥ गिरं तदीयां विधिधनिशम्य विशुद्धसहर्शनमाप्य भावात् । मां....षडावश्यकमुख्य स्वं....ती श्वसरप्रसादात् ॥१३॥
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy