SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ 209.] The Svetāmbara Narratives 377 सुपार्श्वस्वामिनिर्वाणानुत्थी चंद्रप्रभनिवृतिः। शतेष्वर्ण च कोटीनांत पुनवस्वमूत् ॥ ३९ ॥ इति श्रीदेवेंद्राचार्यविरचिते श्रीचंद्रप्रभस्वामिचरिते लवक्षयवर्णनो नाम द्वितीयः परिच्छेदः । ७ समाप्तं चेदं चंद्रप्रमस्वामिचरितं । । । 'नागेंद्गच्छे विख्याताः । परमारात्वरयोः तमाः। श्रीवर्द्धमाननामानः । मुरायादमूरोया 5)भवन् ।। १॥ गुणग्रामातिरामो धरामृमूरिर्वभूव सः। यदास्यकमलक्रोडे विक्रीडुर्वननृश्रियः ॥२॥ सिद्धांतादित्यमाभित्य कलापूर्णः सुदृत्तभाक् । चंद्रवत् प्रीतिदः सो(s)भूच्चंद्रसूरिस्ततः परं ॥३॥ विद्यावल्लीवक्षः संयमप्रतिमारथः। संसाराब्धिसदायानं देवमरिगुरुप्रभा ॥४॥ सिद्धविद्यारसर्य(स्पर्शा)ता (त्) सुवर्णत्वमुपागतं । शिवायालय मुरीणां वध (4) सूरिमुपास्महे ॥५॥ निर्वास्यान्यगिरश्चित्तान्यवष्टभ्य स्थिता नृणां । यद्वाकसोभूज्जगरयातः । श्रीवद्धनेश्वरः प्रभुः ॥ ६॥ यद्वाग्गंगाभित्रिमा सूर्कसाहित्यलक्षणैः। पुनाति जीयाद् विजयसिंहमूरिः स सूतले । ७॥ श्रीधनेशपदे सरिदेवेंद्राख्याः स्वभक्तितः। पुण्याय चरितं चक्रे श्रीमच्चंद्रप्रभप्रभोः ॥८॥ व्योमस्वानलस्थितिः प्रतिदिशं विक्षिप्य तारोदनं । पीत्वा चंद्रमहःपयोऽदधदवष्टंभं च धाच्या करैः॥९॥ बालार्कपतदिंदुकंदुकमामावास्यास धृत्वा क्षिपे घा तत्वात् तावदिदं चरित्रमवनौ चांद्रप्रभ नंदतात् । चतुषद्वेकसंख्ये च । १२६४ जाख विक्रम(ब)त्सरो। 'सोमेश्वरपुरे'रत्र । द्विमास्या चरितं कृतं । २१६१ सर्वसंख्या ॥ ५३२५ छ । Reference.- Published in the Atmavallabha Series as No. 9 from Ambala in A. D. 1930. For additional Mss. see Jinaratnakośa ( Vol. I, p. 119 ). 30
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy