SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 268 Jaina Literature and Philosophy [204. the numbered and the unnumbered sides as well; this space is decorated with a square; a part of the first line and that of the last line written in red ink; edges of a few foll. slightly gone ; condition on the whole good; complete; composed in V. S. 1484%; extent 338 slokas. Age.- Pretty old. Author.- Manikyasundara, pupil of Merutunga Suri. For his additional works see p. 241. Subject.- A narrative of king Candradhavala and Śreşthin Dharma datta pertaining to 'samvibhaga' vow. __Begins.-- fol. 1" ५ श्रीवीतरागाय नमः ॥ श्रीसारदाय(ये ) नमः ॥ ॥ अथ चतुपवीकथा प्रोक्ताः पोषधवृतहेतवेः। संविभागवतस्याथः । रुचिरा प्रोच्यते कथाः ॥१॥ चंद्रधवलभूपस्य[ : ] | धर्मदतश्या प्रेष्टिनोः कथा ज्ञेयाः। तथाहि ॥ ॥ ईह 'भरत 'क्षेत्रे । 'काश्मीर 'देसे । 'चंद्रपुरं' नाम मगरः । तत्र यसोधवलो नाम राजाः । तस्य यसोमती देवीः । तत्काष्य( क्षि)समुद्भतः । प्रभूतणनिस्तश्चंद्रः । चंद्रधवलो नाम कुमारः । स सर्वेषु शास्त्रेषु पारीणोः । व(वि)से(शे )षत शकुनशास्त्रेषु निपुणो बभूव | etc. 20 Ends.- fol. 16° वीरधवलेन राजा महोत्सवेन 'चंद्रपुरं' प्रविश्यः । प्रजाय च पालयन पित्रा(5)पिः । तत्स्वरूपं । ज्ञात्वाः । बहुमानितोः। राज्यश्रीयमभक्तसमये श्रीदत्तं पुत्रं राज्ये स्थापियत्वा संजमश्रीयां सिधिसौष्यं सुषेविः । श्रीमेरतूंगसूरी(रौं )द्रशिष्यो माणिक्यसुंदर सूरिनां करोतिः । स्मः संविभागते कथंः ॥ १॥ यावन्मेर(रु)मही यावद् यावचंद्रदिवाकरो(रौ)। वाच्यमाना जनस्तावत् कथाः || सौ लभतां प्रप्तः॥ संविभागे वृत्ते चंद्रधबलधर्मदत्तकथा समाप्तां संपूर्णः ॥ ग्रंथाय ३३८ संपूर्णः ॥ श्रीः ॥ श्री संडेर'गच्छे पूज्यमहोउपाध्या(य) श्री ॥ जीवराजलिषतं ॥ १ to Reference.- Published on behalf of the Hamsavijayaji Free Library in A. D. 1924. For additional Mss. see Jinaratnakosa (Vol. I, pp. 118 and 189).
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy