SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ 194.] The Svetāmbara Narratives 255 विद्याचारच(ब)रे गणे 'खरतरे' श्रीक्षेमकीय॑न्वये । संजाता भुवि शांतिहर्षगणयः श्रीवाचकाख्याभृतः ॥ तच्छिष्या जिनहर्षनाममुनयो बैरंगिकाग्रेसरास्तच्छिष्याः मु(सु)खवर्धना अपि दयासिंव्हा(हा)स्तदीया स्तथा ॥२॥ 5 तच्छिष्यो(s)भयसिंहनामतृपतेर्लब्धप्रतिष्ठो महा. गंभीराईतशास्रतत्त्वरसिकोऽहं रूपचंद्राव्ह(व)यः। प्रख्यातापरनामरामविजयो गच्छेशदत्ताख्यया काव्येऽकार्षमिदं कवित्वकलया श्रीगोतमीये श्रमम् ॥३॥ दोषाः शब्दसमुद्भवाः कतिपयालंकारदोषाः पुनः। पद्येष्वेषु मम प्रमादवशतश्चेत् संभवेयुः क्वचित् ॥ गीतार्थास्तु तथापि युक्तिकविताकार्ये श्रमं प्रेक्ष्य मे। साधो ! साधुकृतं त्वयेति ददतामुत्साहमेवेप्सितम् ॥ ४॥ Ends.- (com. ) fol. I03° एतत्पद्यचतुष्टयमपि स्पष्टार्थमिति न व्याख्यातम् ।। इति ग्रन्थकृतकृता प्रशस्तिः । स्वस्त्यस्तु ॥ ___15 बाहुज्ञानवसुक्षमा(१८५२)प्रमितिजे वर्षे 'नभस्यु(ज)ज्वल कादश्यां विलसत्तिथो कुमुदिनीनाथान्वितायामिह । भीमज्जैशलमेरु'नाग्नि नगरे श्रीमूलराजेश्वरे ।। ____ राज्यं कुर्बति 'यादधा'न्वयरवो सन्न्यायमार्गाश्रिते ॥१॥ श्रीदेवा(र्यपदा)जसेवनपदुश्रीमत्सुधर्मान्वये । पूज्यश्रीजिनचंद्रसरिमुनिपे गच्छेशतां बिभ्रति ।। श्रीमत्पाठकरूपचंद्रवचसामर्थप्रकाशे क्षमा [कल्प] रम्या(s)सौ परिपूर्णतामभजत व्याख्यानमाख्यानभृत् ।।२।। प्रारब्धा निधिनेवसिद्धिवसुसू(१८२९)संख्ये सुसंवत्सरे। या(ss)सी(त् सद्गुणभाजि (राज) नगरे' भी गुज(ज)रत्रावनौ। 25 पूज्यश्रीजिनलाभारिसगुरो सैद्धांतिकानुत्तरे । सद्बुद्ध्या समयोचितेन विधिना गच्छावनं कुर्वति ॥३॥ त्रिभिर्विशेषकम् ॥ भीमन्तो जिनभक्तिसारिगुरव'श्चांद्रे' कुले जज्ञिरे तच्छिष्या जिनलाभसारिमुनिपाः श्रीप्रीतितः सागराः। तरिछया गुणराजराजितमहाप्रज्ञाः मुसंविग्नकाः। श्रीमन्तोऽमृतधर्मवाचकवरा जाता धराविश्रुताः ॥ ४॥ 20 1 भाद्रपदे.
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy