SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 242 Jaina Literature and Philosophy [186. Subject.- A life-sketch of Gunavarman in verse. It points out the importance of various kinds of worship of the Tirthankara. Begins.- fol. I ५६० उ नमो धीतरागाय विजयतां जिनवाक्य सुधारसः सकलपापविषापनयक्षमः अजनि यस्य निरीक्ष्य मनोज्ञता शशधराधिप एव सुधाकरः १ करोतु वृद्धिं प्रभुपार्श्वदेवः संकल्पितातीतफलप्रदाता। कल्पद्रुमो युक्तमनेन साम्यं न सासहे पल्लवधूननेन २ वीरो जिनः सत्यपुरावतारः सारभियं यच्छतु वांच्छितां वः यो बर्द्धमानां कमलां विधाय पितुहे()मूद् भुवि वर्द्धमान भी अंचल'गच्छेशाः श्रीमंतो मेरुतुंगसूरीशाः विजयंतां यद्वाण्या सिताजितासं[मली]युता पयसा ४ After three more verses we have : गुरुप्रसादान्माणिक्यसुंदरः सूरिरल्पधीः . पूजाधिकारे वक्ष्यामि गुणवर्मकथामहं पूर्व राजगृहे' वीरः श्रेणिकाये जगो यथा तथा कथा(s)सौ विज्ञेया पूजाफलनिदर्शने ८ etc. -fol. 10- इति श्री अंचल' गच्छेशश्रीमाणिक्यसुंदरसारविरचिते पूजाधिकारे गुणबर्मचरित्रे प्रिपाचतुष्कप्राप्तिवर्णनो नाम प्रथमः स्व(सोर्गः। -fol. 19° इनि etc. up to गुणवर्मचरित्रे followed by प्रा(पा)विलेपनवम्रयुगलारोपवासपूजाफलवर्ण(नो) नाम[:] द्वितीयः सर्गः 20 30 -fol. 30° इति etc. up to गुणवर्मचरित्रे followed by पुष. मालावर्णकतूपोरोपपूजनफलवर्णनो नाम तृतीयः (सर्गः ॥५॥ ---íol.41* off'rat'stow.etc. up to quaHairah followed by "महायजामरणारोपपुष्पग्रहपुपमकरपूजाफलवर्णनो नाम चर्ष सर्गः । ५॥
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy