SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ 15 10 166.] The Svetāmbara Narratives Age.- Not modern. Author of the text.-Not mentioned. n , artha.- , " Subject. – A religious conversation between Krşņa and Yudhisthira along with its explanation in Gujarāti. The former is in Sanskrit in verse. Are these verses extracted from Mahå bharata? Begins.- ( text) fol. 10 ५६० ॥ श्रीजिनाय नमः। श्रूयतां धर्मसर्वस्वं श्रुत्वा चेवावधार्यतां । आत्मनः प्रतिकूलानि परेषां न समाचरत् १॥ etc. सत्येनोत्पद्यते धर्मो दयादानेन वर्धते । क्षमया स्थाप्यते धर्मः क्रोधलोभात् विनश्यति ॥ ३ ॥ etc. , - (com. ) fol. : श्रीजिनाय नमः । धर्म सघलाए सांभलीइं अनें सांभलीने होइं धरीइ पछी आत्मनः के. हतां आपणा आत्मनैं हीतकारी जाणीइं ते धर्म आदरीई etc. Ends.-- ( text ) fol. 296 एवमात्मा सभो मूत्वा सर्वमूनेषु पार्थिव । सर्वेषामेव जीवानां नित्यमेव सुखं प्रियं ॥ ६१ ॥ पृथ्यी रत्नेन संपूर्णा ब्राह्मणेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात् फलेन न समं भवेत् ॥ ६२॥ अस्थि(स्था)(ब)सति रुद्रश्च मांस वसति केशवः । शुक्रे घसति ब्रह्मा च तस्मान्मांसं न भक्षयेत् ॥ ६३ ॥ इति श्रीकृष्णयुधिष्ठिरगोष्टि समाप्तः। . , -( com. ) fol. 29 पृथवी सारी रस्ने भरी पूरी कोएक ब्राह्मण प्रति दान दीई एके पार्से कोएक जीवने दान दीइं पणि बेहुनुं फल सरखं नहि ॥ Reference.- Only this Ms. is mentioned in Jinaratnakosa (Vol. I, p.95). 15 20
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy