SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 182 Jaina Literature and Philosophy [139. 5 जगदत्यद्भुताऽमारिकारकत्वादिकैर्गुणैः । कुमारमापतेः कोऽपि तुलां प्राप न भूपतिः ॥ ६ ॥ etc. राज्ञः कुमारपालस्य स्वरसज्ञापुपूषया । संबंधं योजनापूर्व प्रबंधं वच्मि किंचन ॥ ९॥ etc. Ends.- fol. 820 आकर्य प्रतिकाननं पशुगणा श्वालुक्य'भूपव्ययं । ____ कंदतः करुणं परस्परमदो वक्ष्यंति निःसंशयं । योऽभूनः कुलवर्धनः स मुकृती राजर्षिरस्तं ययौ। यूयं पा(या)त दिगंतरं झटिति रे नो चेन्मृता व्याधतः ॥ नासन्न भविता चात्र हेमसूरिसमो गुरुः। श्रीमान कुमारपालश्च जिनभक्तो महीपतिः ॥ ४५। नृपस्य जीवाभयदानडिडिमे महीतले नृत्यति कीर्तिनर्तकी । समं मनोभिस्तिमिकेकितित्तिरि स्वस्त)मोरणकोडसृगादिदेहिनां ॥१॥ सत्त्वानुकंपा न महीभुजां स्या. दित्येष क्लृप्तो वितथः प्रवादः। जिनेंद्रधर्म(मैं) प्रतिपद्य येन श्लाध्यः स केषां न कुमारपालः? ॥२॥' लोको मूढव(त)या प्रजल्पतु दिवं राजर्षिरध्यूपिवान् । बेमो विज्ञा(ज्ञ)तया वयं पुनरिहैवास्ते चिरायुष्कबत् । स्वांत संचरितनभोऽब्धिमनुभिः कैलास'वहासिकः। प्रासादे(दे)श्व बहिर्यदेष सुकृती प्रत्यक्ष एवेक्ष्यते ॥ ५॥ प्रबंधो योजितः श्रीमत्कुमारनृपतेरयं । गद्यपथैनवैः कैश्चित् कैश्चित् प्राक्तननिर्मितैः । ६॥ श्रीसोमसुंदररागः शिष्येण यथाश्रुतानुसारेण । श्रीजिनमंडनगणिना द्वयंकमनु(१४९२)प्रमितवत्सरे रुचिरः ॥७॥ गिरिसुतारमणस्य विलोचनं(न) प्रमितसायकपविधु(१६५३)वत्सरे । जयवान् गुणमूर्व लिलेख सः॥ ___ सूपसि मासि सिते दशमीगुरौ ॥१॥छ । Reference - Published by the Jaina Armānanda Sabhā, Bhavnagar in Samvat 1971. For additional Mss. see Jinaratnakosa ( Vol. I, p. 93) 1 It seems verses 3 & 4 are left out in this Ms. If not, the numbering of the subsequent verses is faulty.
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy