SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ 134.1 The Svetāmbara Narratives 175 यः प्राकृतव्याकरणं तु शब्दैः ___साहित्यसर्वस्वमिवार्थमंग्या । स द्वयाश्रयः काव्यमनल्पबुद्धि ज्ञेयः कथं मादृश एव गभ्यः ? ॥४॥ अभीष्टकल्पद्रुगुरुप्रसाद प्रादुर्भवत्प्रातिभवैभवो हि । स्थान्यावबोधाय तथापि किंचिद् यत्नं विधास्ये विपरीतुमेनं ॥ ५ ॥ etc. - fol. 349" इत्याचार्यश्रीहेमचंद्रविरचितभीकुमारपालचरितप्राकृतचा. श्रयमहाकाव्यवृत्तौ प्रथमः सर्गः समाप्तः ॥ etc. Ends. (text) fol. 4110 नाइ निवेसिउ नं लिहिउ नावइ टंकुकि(कि)नु(ण्णु)। जणि पडिबिंबिउ जि(ज)णू(ण) सहज करि जिणु मणि उइण(ग्ण) . ॥ ८२ (८१) (com.) fol. 411 निवेशित स्थापितः। तमिव लिखितः कुन्पादो चित्रि- 15 तस्तमिव टंकाभिरुत्कीर्णः प्रस्तरे विलिखितस्तमिव प्रतिबिंबितो दर्पणादो लब्ध. प्रतिबिंबस्तमिव सहजः स्वभावस्तमिव च जिन(न) मनसि अवतीर्ण कुरु। 10 दोहकछव लोक(:) प[२] शुरिव महिषादितिर्यहि (गि)व जले क्र(धु)डति निम. जति । तत् किं नीराणि शिवशर्मदानि? । न तजलानि स्वमध्यपानि(ति)भ्यः 20 सदा स्वांतस्थितेभ्यो मत्स्यादिभ्य इव मुक्तिशर्म प्रयच्छंतीति भावः ॥ बदनकं छंद' ॥ Reference. - Both the text and its cominentary published. See p. 173. For additional Mss. see Jinaratnakosa (Vol. I, p. 186). 1 This is a portion of the commentary of v. 80.
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy