SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 117] The Svetambara Narratives Subject. A versified story of Kalaka Süri in Sanskrit. Begins. fol. 61* ॥ श्रीप्रवचनाय नमः ॥ प्रभावनां भावितात्मा । भावयामास शासने । यस्तस्मै ज्ञाननिधये । नमः कालिकसूरये ॥ १ ॥ बुद्धिविशुध्यर्थे । कालिकाचार्य सत्कथां । किं न स्यादग्निसंगेन गांगेयं मलनिर्गतां ॥ २ । 'जंबूद्वीपेऽस्ति 'भरते' 'धारावासा' मिधं पुरं । नानामणिमयावास मयूर्वेद्रधनुः श्रितं ॥ ३ ॥ तत्राभवद् वैरिसिंहो नृपतिर्यस्य विक्रमः । स्तनेभकुंभेरीश्रीणां गुंजाहारमिषात् स्थितः ॥ ४ ॥ गुणरत्नखनिर्भार्या (s) स्थाभूत् सुरसुंदरी । या सूत कालिकं पुत्रं दीप्रं रत्नमित्रौजसा ॥ ५ ॥ etc. Ends.- fol. 67° इति स्तुतिं चारु विधाय वासवो जगाम 'सौधर्म' दिवं मुदोन्मुदा । निग्रंथनाथेोऽनशनं प्रपेदिवान् कालकाचार्यकथा [ सचित्र ] No. 117 149 निजायुषमथाधिगत्य सः ॥ १५ ॥ अथ स जगति कीर्त्तिचंद्र सेनात्तमूर्त्तिः । निखिलनिहितवामासंनिवेश्याभिरागां ॥ अमरपरिवृढस्य, प्रौढहर्षोद्धरस्य । सदसि विनयं प्रापदार्थः सपर्यो । ६ (१०६) । श्रीकालिकाचार्य कथानकं समाप्तमिति ॥ छ ॥ श्री ॥ ५० ॥ शुभं भवतु कल्याणस्तु ॥ Kalakacaryakatha [ Illustrated ] 337. 1871-72. 5 10 IS 20 25 Size - 111⁄2 in. by 4g in. Extent. - 9 folios; 7 lines to a page; 26 letters to a line. Description.— Country paper thin, tough and greyish ; Jaina 30 Devanagari characters with gears throughout; very big, perfectly legible, uniform and beautiful hand-writing; borders ruled in two pairs of lines in black ink; the space
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy