SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ I0 130 Jaina Literature and Philosophy [97. Ends.-fol. 61* कनकपुष्पैः पूजयित्वा कृतांजलिर्जगी त्वब्व(द)त्ते लक्ष्म(क्ष्मी)स्तवैता वयं विषमप्यमृतं भवे यदिच्छ या भवत्येवेत्यांन(भि)धाय मही(ह)ती विभूतिमददात् ततो हरीतकीवैद्यो जातो लीलाविलास त्यागकण्णों भोगपुरदरः। इति गुणगाणत्वे प्राक(क)पुण्यप्रौढो व(च) पथ्यावैद्यकथा ॥ छ । ८४ ॥ परिषदि रसा(प्रि)यायां रसावतारार्थमंतरकथोद्या(घां)। 'मलधारि गच्छनाथः मूरिः श्रीराजशेखर(:) कृतवान् ॥ १॥ द्विः पूर्वार्द्धगीतिः षष्टिर्मात्रा व्याख्यासु मुनींद्राणां वातुर्विद्यावतारसारासु पूजासुबर्णपुष्यस्रज इव फलिनी भवत्वेताः ॥२॥ • सुगमं नवरं केवलं एता इति अंतरकथा प्रक्रमायातत्वात् । अंतरकथासंग्रहोऽयं नाम ग्रंथ ग्रंथानं शत २४ छ कल्याणमस्तु ।। शुभं भवतु ॥ छ ।। लेख(क)पाठकयोः ॥ छ ।। संवत् १५४९ वर्षे श्री पत्तन नगरे श्री वृहद् गच्छश्रीधणदेवभूरिश्रीधर्मदेवसरिश्रीधर्मसिंहसूरिश्रीधर्मपद्रमूरिश्रीमलयचंद्रसूरितपट्टे श्रीमुणिचंह(? द्र)मारिभिः लेषि ॥ छ । यादृशं पुस्ते(स्त)के दृष्टं तादृशं लिखितं मया । ___ यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ छ ॥ छ !॥ श्री॥ Reference.- Published by Kakalbhai Bhudhardas Vakil in A.D. 1918. The Gujarati translation of this work named as विनोदात्मककथासंग्रह is published by Jaina dharma prasāraka sabha in V. S. 1978. For additional Mss. see jinaratnakosa ( Vol. I, pp. IH & 357). IS 20 - 25 कथासङ्ग्रह Kathāsangraha 21. No. 98 1873-74. Size.- Io in. by 4g in. Extent-38 folios ; 16 lines to a page ; 54 letters to a line. Description.- Country paper thin, tough and greyish; Jaina Devanagari characters with occasional पृष्ठमात्राs%3D small, quite legible, uniform and very good hand-writing; borders in differently ruled in four lines in black ink ; red chalk used ; foll. numbered in the right-hand margin in a corner; red chalk used; there is some space kept blank
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy