SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 94.] The Svetāmbara Narratives 125 निजादेशेषु देशेषु शाहिना तेन घोषितः । पाण्मासियो यदूक्त्याच्चैरमारिपटहः परः ॥ १३ ॥ स श्रीशाहिः स्वकीयेषु मंडलेषु खिलेष्वपि । मृतस्वं 'जीजिआख्यं च करं यद्वचने हो ॥१४॥ वस्त्यजं तत्करं हित्वा तीर्थ 'शतुं(ई)जया'मियां(ध)। जेनसाद् यदूगिरा चक्रे क्षमाशक्रेणामुना पुनः ॥ ४॥ ऋषिश्रीमेघजीमुख्या 'लूंपाका मतमात्मनः । हित्वा यच्चरणद्वंद्वं भेजुर्भ( )गा इवांबुजं ।। १६ ।। तत्पदृशंकरशिरस्तिलकोपमानाः सत्कांतयो विजयसेनमुनींद्रचंद्राः । दूर्वादिसुंदवदनांबुजमुद्रणोत्क विद्या जयंत्यनघसंघय(प.)योघिहयाः ।। १७॥ सूंदरादरमाह्वताः श्रीअकब्बरशाहिना । द्वार यैरलंकृत भपुरं पद्ममिवालिभिः ॥ १८ ॥ श्रीअकब्बरस्पस्य सभासीमंतिनीहृदि। यत्कीत्तिमौक्तिकीभूता वादिवंदजयाधिजाः ॥ १९ ॥ जित्वा विप्रान पुरः शाहेः 'कैलास' इव मूर्तिमान् । . यैरुदीच्यां यशास्तंभः स्वोनिचरने सुधोज्ज्वलः ॥ २० ॥ श्रीविजयदेवा यतिपतिवाचकमुष्यार्षिसंघसौख्यपुषां। तेषां राज्ये विजयिनि जलधाविव बहलतमकमले ॥ २१॥ अजनि जनितपुण्यप्रीतिपीन(न)प्रभावा नमरविधिद्वानोसवंशावतंसः। तरणिरिव तमांसि ध्वंसमानो(5)जपाणिः श्रियमनिशमधाद् यः क(क्ट्र)प्तपद्मावबोधः ॥ २२ ॥ तत्पट्टकमलकमलप्रणयी श्रीकमलविजयवरविदुरः । राजति कमलेश्वर इव कमलाढ्यः कमलदलदृष्टिः ॥ २३ ॥ मूर्ति गुरोः शममयीं समुदीक्ष्य यस्य । मेधाविनो दधति चेतसि वित्रमेव । एक्ष्यते प्रतिपदं समितिप्रवृत्ता यल्लोकलोचन चयस्य मुदां निदानं ॥२४॥ तेषां बहुविनपै(यो)घसेविताहिसरोरुहां । विद्यते भूरयः शिष्या वापतेरिव नाकिनः ॥ २५ ॥ पार्श्वनाथचरित्रादिबहू(हु)शास्त्रकृतिश्रमः । तेषु शिष्येष्वणुहेमविजयः पंडितः कविः ॥ २६ ॥ ()ग्म 1 The numbering of verses is henceforth fanlty.
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy