SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 112 Jaina Literature and Philosophy [85. कथाकोश (१) Kathakosa (8) 582. No. 85 1884-86. Size. - 104 in. by 41 in. Extent.— 36 folios ; 17 lines to a page ; 64 letters to a line. 5 Description.- Country paper very thin and greyish ; Devanagari characters with occasional qeATIS; small, legible and good hand-writing ; foll, numbered as usual ; borders ruled in three lines in red ink ; red chalk and white paste used; corners and edges of some foll. worn out; condition tolera. bly good ; complete so far as it goes. Age.- Fairly old. Author.- Unknown. Subject.- Narratives pertaining to various topics such as dona tion etc. 15 Begins.- fol. I" ॥६।।। दानं प्रियवागसहितं ज्ञानमगर्व क्षमान्वितं शौर्य । त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रं ॥१॥ भरतेश्वरनृपान्वयेऽष्टमा दंडवीर्यनृपो जातः । स च सर्वदा दिनं दिनं प्रति कोटिश्राद्धानां मधुरगिरा भोजनं दापयति ॥ etc. 20 Ends.-- fol. 36 प्रभावके श्रीहेमाचार्यकालिकाचार्यश्रीजीवदेवसूरिश्रीजिन प्रभसूरिविभुकुमारयशोदेवमूरिआर्यखपटबप्पभाट्टपादलिप्तश्रीधर्मघोषसूरिश्रीमानतुंगसूरिबोहादीनां दृष्टांता वाच्याः । किं बहुना ? । धर्मः सर्वप्रकारेण कृतो महालाभाय भवति । यतः॥ धर्मः श्रुनो(s)पि दृष्टोऽपि कृतो(s)पि कारितो(s)पि च ॥ अनुमोदितो(5)पि राजेंद्र ! पुनात्यासप्तमं कुलं ।। १९ ॥ इति धर्मोपदेशः। कोट्यो(ड)ष्टादश लक्षषण्णवतिका 'शत्रुजये' स्थापिता। ___ कोट्यो द्वादश 'रेवते 'बुंद'वरे लक्षस्त्रिपंचाशता ।। प्रासादास्त्रिशती त्रयोदशशती शैवाश्च जैनास्तथा। शालानां नवशत्यसी(शी)तिचतुरः पूजाश्चतस्रस्तथा ॥१॥ बिंबानीह सपादलक्षगणितान्यापादयामासिवान् । जीर्णोद्धारसहस्रयुग्ममधिकं चक्रे शतानां त्रिकैः॥ सत्रागारकसप्तशत्यनुमिताथात्रिंशता दुर्गकैः । ___ को वा वर्णयितुं समेत सुकृतं श्रीवस्तुपालप्रभोः । इति श्रीवस्तुपालधर्मकृत्यकाव्यद्वयं ॥ छ ॥ श्री॥ -
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy