SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ 75.J The Svetambara Narratives भव्यारविंद प्रतिबोध हेतु - रखंढछत्रः प्रतिषिद्धदोषः । श्रयन्नपूर्वैदुतुला मिह भी भद्रेश्वरो नाम बभूव सूरिः ॥ २ ॥ स्पंदृपूर्वान (च) लचं डरोचि - रजायत श्रीहरिभद्रसूरिः । मुदं न कस्मै रहितं विकृत्या तपश्व वित्तं च तनोति यस्य ॥ ३ श्रीमानथाजायति (त) शान्तिसूरि (:) यतः समुद्रादिव शिष्य मेघाः । ज्ञानामृतं प्राप्य शुभोपदेश दृष्ट्या व्यथुः कस्य मनो न शस्यं ? ॥ ४ ॥ ततो (S)थ भूवादयदेववरि वाणी गुणरत्नह्वया । मेघाभरें दूल्लसिता विभाति वेलेव मध्यस्थाजिनागमाख्यः ॥ ५ ॥ प्रसन्नचंद्रो (1)थ बभूव सूरि ॐ गुणान् यस्य न हि क्षमो (S) द । सहस्रवक्त्रो(s) पि भुजंगराज स्ततो हियैषेष रसातलेऽगात् ॥ ६ ॥ अथाजनि श्रीमुनिरत्नसूरिः स्वबुद्धिनिर्धूतसरेंद्रसूरिः । रत्नं (?) ति शास्त्राण्यखिलानि यस्य स्थिरोन्नते मानसरोहणाद्रौ ॥ ७ ॥ श्रीचंद्रसूरिः सुगुरुस्ततो ( S) भूत् प्रसन्नतालंकृतमस्तदोषं । वित्तं च वाक्यं च वपुश्व यस्य कं न प्रमोदात् पुलकं करोति ? ॥ ८ सूरिर्यशोदेव इति प्रसिद्ध स्ततोऽभवद् यत्पदपं (क ) जस्य [कस्य ] रजोभिरालिंगितमौलयो (s) पि चित्रं पवित्राः प्रणता भवति ।। ९ तत्पाणिपद्मोल्लसितप्रतिष्ठः श्री चंद्रसूरिप्रभुशिष्यलेशः । देवेंद्रसूरिः किमपीति सारो द्धारं चकारोपमितेः कथायाः ॥। १० । toi 10 15 20 25 30 35.
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy