SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ 69 50. JO The Śvetämbaru Narratives युमणिस्पर्शपाषाणदक्षिणावर्तशंखवत् ।। कृष्णवि(चित्रकवल्लीव दुर्लभो नृभवः शुभः ॥ ४ ॥ स ब(च) सम्यगुपलक्षितश्रीधर्माराधनादेव सफलः संपद्यते तदुपलक्षणं पुनः प्रायः मुगुरुपदेशादेव जायते तदुक्तं ॥ सुगुरुगिराए तह अंतरंगनयणस्स होइ उग्घाडो। जह चित्तगवल्लीए | कुक्कुडकुंभारडिंभाणं ।। ५॥ अवार्थे श्रीआमसम्यगुपलक्षितजैनधर्म श्रीबप्पभट्टिगुरुसत्तमवृत्तव्याच्यः। 'पुण्यप्रदीप' इति नामधरः प्रबंधः । प्रस्तूयते सहृदयंगभगद्यपद्यः ॥ ६॥ अस्ति स्वस्तिपदं गुरुर्जनपदः श्री गुर्जर स्वस्तिर___ स्कुर्वन्नेकतुरंगमं हयदलक्षुण्णाऽखिलक्ष्मातलः। एकैरावणवारणं करटिनामापूरितः पेटकै रेकश्रीदनिकेतनं गतमिति श्रीदालया(s)लंकृतः ॥ ७ ॥ etc. 15 Ends.- fol.19" स च दुरापे सर्वोत्तमश्रीसंघपतिपदसंपूर्णनिर्वहणाढमंदा मुदमादधे ॥ उक्तं च ॥ श्रीमानुर्वीपतिर्विष्णुः सार्वभौमो जिनेश्वरः ॥ . श्रीसंघश्चक्रमाप्रौढास्तत्पतिर्भाग्यभाग भवेत् ॥ ४४ ॥ ततः किय(द)दिनराजगाम संजातप्रौढप्रवेशोत्सवः मूरिणा 'सहसपुरं'।छ।। 20 श्रीबप्पट्टिकारितामयात्राप्रबंधः ।। छ ।। श्रीसूरिश्च क्रमेण तथाविधावसरनियमितनिजगुरुश्रीसिद्धसेनसूरिस्तत्रिदिवगमनानंतरश्रीगोविंदश्रीनन्नाचार्यद्वयसमार्पतसमग्रस्वगच्छभारः श्री. पादिपृष्टनेकविधविषमसमस्यापूरणप्राप्तसमस्यासत्रागारप्रघोषः । सार्वदिकस्था- :: मोघधर्मोपदेशैरामराजेन चिराय पुण्यपरंपरामचीकरत् ॥ छ ॥ ॥ ग्रंथाग्रं 25 ६८४ प्रत्यक्षरगणनया ॥ छ ॥ ... Then in a different hand we have: 'तपागच्छे पंडित श्रीवरसिंघगणिशिष्यगणिशुभविजय ॥ श्रीजिनाय नमः॥ Reference.- Only this Ms. is mentioned in Jinaratanakosa (Vol.I, '२० p.30 ). There the title of this work is given as: आमयात्राstaru' but that is not correct. - आरामशोभाकथा : : Arāmaśobhākathā No. 50 .. A. 1882-83. Size.- 107 in. by 4 in. Extent.-3 folios ; 22 lines to a page; 75 letters to a line. 35
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy