________________
Santinatha Jain Bhandara, Cambay
आदि:
अंतः
नमो अरहंताणं । जंबू !
इमो अण्हयसंवरविणिच्छ्यं पवयणस्स निस्संदं । वोच्छामि णिच्छयत्थं सुभासियत्थं महेसीहिं ॥ पंचविहो पन्नत्तो जिणेहिं इह अण्हओ अगादीओ | हिंसा मोसमदत्तं अब्बंभ परिग्गहं चेव ॥ जारिसओ जनामा जह य कओ जारिसं फलं देति जेविय करेंति पावा पाणवहं तं निसामेह || पाणवहो णाम एस णिचं जिणेहिं भणिओ पावो चंडो रुद्दो
यातिं वयाई पंच व सुव्वयमहव्वयाई हेउसयविचित्तपुक्कलाई कहियाई अरहंतसासणे पंच समासेण संवरा, वित्थरेण उपणुचीसतिं समियसहियसंवुडे सता जयणघडण - सुविसुद्ध दंसणे । एए अणुचरिय संजते चरिमसरीरधरे भविस्सतीति ॥ छ ॥ इति प्रश्नव्याकरणानि समाप्तानि ॥ छ ॥ पन्हावागरणाणं एगो सुयक्खंधी दस अज्झयणा एकसरगा दस चेव दिवसे उद्दिस्संति । एकतरेसु आयंबिलेसु निरुद्धेसु आउत्तमत्तपाणएणं अंग जहा आयारस्स ॥ छ ॥
सुजनो न याति विकृतिं परहितनिरतो विनाशकालेऽपि । छेदेऽपि चंदनतरुः सुरभयति मुखं कुठारस्य ॥ छ ॥ ग्रन्थाग्रं श्लोक १३०० त्रयोदश शतानि ॥ छ ॥ (7) Vipākasūtra (७) विपाकसूत्र
Folios - 284 to 312 Language - Prakrit
Age of MS. - End of 13th century V. S.
आदि:
Jain Educationa International
[29
Extent - 1376 Granthas Size - 31.5 x 2.5 inches Condition Good
॥ नमो वीतरागाय | तेणं कालेणं तेणं समएणं चंपा नाम नगरी होत्था बन्नओ । पुनभद्दे चेतिते । अहापडिरूवं जाव विहरति । परिसा निग्गया । धम्मं सोच्चा निसम्म जामेव दिसं पाउन्भूया तामेव दिसं पडिगया । जति णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं दसमस्स पण्हावागरणाणं अंगस्स अयमट्टे पन्नत्ते । एक्कारसमस्स णं भंते ! अंगस्स विवागसुयस्स समणेणं जाव संपत्तेणं के अद्वे पन्नत्ते । तते णं असुहम्मे अणगारे जंबू अणगारं एवं वयासी । एवं खलु जंबू ! समणेणं जाव संपत्त एक्कारसमस्स अंगस्स दो सुयक्खंधा पन्नत्ता । तं जहा - दुहविवागो य सुहविवागो य ।
******
For Personal and Private Use Only
www.jainelibrary.org