SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Jain Education International परिशिष्ट नं ४ लींबडी जुनादेरासरमांनी प्रतिमाउपरना लेखो For Private & Personal Use Only ॥ संवत् १८१०........श्रीमहावीरस्वामिबिंबं बाइगणेसीकारितं प्रतिष्ठितं च देवचंद्रगणिना ।। ॥ संवत् १८२० वर्षे महा सुदि १३ दिने वोरा डोसा देवचंद श्रीअजितवीर्य... । संवत् १८६० वर्षे वैशाख सुद ५ चंद्रवासरे लींबडीनगरवास्तव्य पोरवाड ज्ञातीय वृद्धशाखायां सा । देवचंद तत्पुत्र सा । डोसाकेन श्रीआदिनाथबिंब भरापितं प्रतिष्ठितं च भट्टारक श्रीविजयजिनेंद्रसूरिभिः श्रीतपागच्छे ॥ ॥ संवत् १८६० वर्षे वैशाख सुद ५ चंद्रवासरे महराज जेठा भरापितं..... लींबडी नवादेरासरमांनी प्रतिमाउपरना लेखो मूलनायकनो लेख ॥ संवत् १८९३ माघ सित १० बुधे मुंबइ वास्तव्य ओसवाल ज्ञातीय वृद्धशाखायां नाहटागोत्रे शेठ. सा. करमचंद तत्पुत्र से.अमीचंदेन श्री'बाहुजिनविंबं कारितं खरतरपिप्पलीयागच्छे जं । यु । भ । श्रीजिनचंद्र (मूरिविराज) माने प्रतिष्ठितं च जं । यु । भ । श्रीजिनभद्रमूरिभिः खरतरगच्छे श्रीपालीताणा नगरे ॥ । संवत् १८२० वर्षे माघ सुदि १३ दिने डोसा धारसी सीमंधरजिनबिंब करापितं श्री............ संवत् १८६० वर्षे वैशाख सुदि ५ चंद्रवासरे लीवडीनगर वास्तव्य श्रीपोरवाड ज्ञातीय वृद्धशाखायां सा । देवचंद तत्पुत्र सा डोसाकेन श्रीनवलखापार्श्वनाथबिंबं भरापितं प्रतिष्ठितं च श्रीतपागच्छाधिराज भट्टारक श्रीविजयजिनेंद्रमूरिभिः ॥ श्रीरस्तु ॥ संवत् १८७३ । व । माघ शुद ७ शुक्रे श्रीमुनिसुव्रतबिंबं । भ । श्री श्रीविजयजिनेंद्रसूरिभिः प्रतिष्ठितं लींबडी ग्रामे संघसमस्तकरापित तपगच्छे श्री। , आ प्रतिमाने लोको शान्तिनाथ तरीके ओळखे छे. बाहुजिन तथा शान्तिनाय ए बन्ने जिनने हरिगर्नु चिन्ह होइ शान्तिनाथनी प्रतिमाने बदले बाहुजिननी प्रतिमा आवी गइ छे. जो प्रतिमा उपरनो लख वाच्यो होत तो आ भ्रान्ति थवा न पामत । www.jainelibrary.org
SR No.018052
Book TitleLimbdi Jain Gyanbhandarni Hastlikhit Prationu Suchipatra
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherAgamoday Samiti
Publication Year1928
Total Pages268
LanguageGujarati
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy