SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ 538 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) Jain Education International देशेष्वगम्येष्वपि सञ्चरन्ती, विमाति सिद्ध ेव यदीयकीर्तिः ॥ १९॥ भूमण्डले यशसा विलिप्ते, का का ऽभूवन् बकतुल्यभासः । किश्वापणेऽज्ञायत गन्धमेदात्, कर्पूरकस्तूरिकयोर्विभेदः ||२०|| उष्णत्वमुच्चैर्वदतां कवीनां यस्य प्रतापे मतिमोह एव । यतो दधत्कम्बलमद्रिदर्या, वसन्प्रकम्पं न जहाति शत्रुः ॥ २१॥ नाथसार्थाथतपूरणार्थमर्थे जलं चोभयमाददाने । सुवर्णशैलाम्बुनिधिस्वरुपनाशप्रसङ्गाद्ययतुः प्रकम्पम् ||२२|| शौर्ये पार्थ इवापरो वितरणे देवद्र मो वाड्.मयव्यापारे सुरराट्गुरुर्वसुमतीरक्षासु विश्वम्भरः । धर्मे धर्मसुतः कवित्वकलने कायः प्रसादे शिव:, सोऽयं कूर्म कुलकभूषणमणिर्जीया च्चिरं माधवः ||२३|| यस्याच्छाच्छप्रविततयशो गीतबद्धप्रबन्धप्रक्षिप्तान्तःकरण विवशीभूतभास्यत्तनूनाम् । क्रीडन्तीनां वनभुवि गले गोपसीमन्तिनीनां, आहार: समजनि जवात् कोऽपिमुक्ताच्छहारः ||२४|| शिरः कुसुमभूषणीकृत कलानिधिस्तारकाच्छलाकलित मौक्तिका भरणभासुरा सर्वतः । विभाति वसुधापतेर्गगनमन्दिरे चन्द्रिका, वपुश्चपललोचनाविमलकीत्तिसीमन्तिनी ||२५|| कुन्तानि प्रोतदन्ताधिकबलनिहतद्वेषिदन्ताबलौघश्चिन्तासन्तान सन्तापित रिपुवनिताभाग्यसौभाग्यहन्ता । श्रीरन्ता यस्य नित्यं निवसति विपदं ताव ( ? ) हृत्करिकायां, सोऽनन्ताधीश्वरोऽयं प्रतपतु सुचिरं माधवः क्ष्माधवेशः ||२६|| 4 अस्मिन्भूवलये चिरस्य कतिनो जाता धराधीश्वरा, येषां कीर्तिभरभूद्धवलितं भूमीतलं सर्वतः For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy