SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 533 नत्वा नागपुरीयाव्ह तपोगणविभूषणम् । श्रीराजरत्नसूरि चाख्यातव्याख्या विधीयते ॥२।। युग्मम् । अथ ग्रन्थकारः पाख्यातप्रत्ययान् विबक्षुः प्रतिज्ञां करोति । अथाख्यातेत्यादि । अथेति । संज्ञा सन्धिविभक्ति युष्मदस्मद-स्त्री-प्रत्यय-कारक-समासतद्धितलक्षणाधिकाराष्टकथनानन्तरं पाख्यातं नाम व्याकरणस्य नवमोऽधिकारस्तस्य प्रत्यया निरूप्यन्ते कथ्यन्ते । आख्यातसंज्ञिकरप्रत्ययाः ग्राख्यातप्रत्ययाः । तत्र प्रथममधिकारसूत्रम् । धातोः । 3361/8045 नैषधीयचरित-टीका OPENING : ॥६०॥ श्रीसरस्वत्यै नमः । शुभाय भूयाद् वृषभो जिनेन्द्रः, श्री शांतिनाथश्च करोतु शान्तिम् । अरिष्टनेमिश्च कधीष्टसिद्धि, श्री पार्श्ववीरै तनुतां समृद्धिम् ।।१।। पद्मावती भगवती जगती(त:)प्रशस्या, भूयाद् भयार्तश मिनी जनता वयस्या। नागाधिराजरमणी रमणीय हास्या, देवैर्नुता मम विकासिसरोरुहास्या ॥२॥ दुर्धर्षमौयं तिमिरप्रकटापहार, तिग्मद्य तिर्मम तनोतु मतिः प्रकर्षम् । दुर्वादिदर्पदलनाकलनादतीत-- वाग्वैभवा भगवती भुवि भारतीयम् ॥३॥ नंषधीयस्य काव्यस्य दुर्जेयार्थगरीयसः । टीका कुर्वे यथाशक्ति मन्दधीरपि निश्चयः ॥४॥ क्व श्रीहर्षकबेः सुधारसकिरः सूक्ष्मार्थसारा गिरः, क्वाहं तद्विवृतौ क्षमः क्लमयुषां दुर्मेधसामग्रणीः । जानने वमपीह धाट (ष्य)वशतः किञ्चित्तथापि स्फुट, व्याख्यातु गुरुभक्तियुक्तिरसवानिच्छामि तुच्छाशयः ।।५।। यद्यपि बह्वयः टीकाः सन्ति मनोज्ञाः तथापि कुत्रापि । एषा विशेषजननी भविष्यतीत्यत्र मे यत्नः ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy