SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ 524 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) Jain Education International तप: सिद्धोऽभवद्द्योगी शालिग्रामतटे स्थितः । भजाभि चरणौ तस्य शरणागतशम्प्रदौ ||३१|| तच्छिष्यः सत्त्वसम्पन्नो गुहास्थज्ञाननिष्ठया । समाधिमान् महायोगी सर्वभूतोपकारकः ॥ ३२ ॥ नाम्ना प्रेमपाहाडीति सर्वशास्त्रविशारदः । नेपालाधिपतेः सेव्यं वन्देऽहं तं गुरु सदा ॥ ३३॥ तस्य चरणसेवायां लब्ध्वा सर्वमनोरथम् । नारायणस्य दासोऽसौ जगाम परमां गतिम् ||३४|| भजेऽहं तं दयापूर्णं पूर्णचन्द्रनिभाननम् । मतिमन्तं च तत्त्वज्ञं सांख्ययोगविशारदम् ॥३५॥ 'कृष्णदासौऽभवन्महामतिः । समस्तं वैष्णवं तन्त्रं येनाधीतं सुबुद्धिना || ३६॥ वन्देऽहं तं महात्मानं केवलं करुणार्णवम् । इतिहासपुराणेषु नैपुणं निगमागमम् ||३७|| तत्प्रपन्नोऽभवच्छूरिः श्यामदासः सुबुद्धिमान् । श्यामा-श्यामौ सदा सेव्यं तत्पदं स समाप्तवान् ||३८|| नमस्येतं गुरु नित्यं तत्त्वज्ञं परमात्मनः । केवलानुभवानदं विमलीकृतचेतसम् ॥३९॥ तहास रामदासोऽभूद् रामाराधनतत्परः । वैराग्येण कृतं येन तृणीभूतं जजत्त्रयम् ॥४०॥ पादाब्जं स्वामिनस्तस्य नमस्यामि महात्मनः । समाधिस्थस्य धैर्येण ज्ञाततत्त्वस्ययोगिनः ॥ ४१ ॥ तत्पादसेवनेशीलो वेदवेदाङ्गतत्त्ववित् । नारायणस्यदासोऽभूद् द्वितीयस्तस्य संज्ञया ॥ ४२ ॥ भजामि तं गुरु सिद्ध सिद्धेश्वरैर्निषेवितम् । सर्वात्मनां मनोवृत्ति वेत्तारं योगपारगम् ||४३|| For Private & Personal Use Only cama www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy