SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ 495 Rajrsthan Oriental Research Institute, Jodhpur (Jaipur - Collection) स्वरूपं चिद्रूपं किमपि तदरूपं भगवतश्चतरूपा ब्राह्मी यदि मदितुमीष्टे न भवतः । ततः कस्य स्तुत्यं किमुपदमिदं कस्य विषया, पदे त्वर्वाचीने. पतित न मनः कस्य विषयः || २ || CLOSING : COLOPHON Post Colophon : OPENING: Jain Education International निहितचरमपादं श्रीमहिम्नः स्तवस्य, त्रिभुवनमहितस्य श्रीयुगादीश्वरस्य | भ्रमर इव सदा तत् पादपद्मोपजीवी, रुचिरमलघुवृतैः स्तोत्रमेतत् व्यधत्त || ३६ ॥ एवं शारदसोम सुन्दरयशः स्तोमं युगादीश्वरं, चेताभू जयचन्द्र मौलिभिरभिष्टुत्यान्वहं योगिभिः ज्ञानं प्राप्य विशालराजदसमाह्लादं समाश्रीयते, मुक्त मूर्द्धनि रत्नशेखररमा ब्रह्म कतेजोमयी ||३८|| इति श्रीयुगादिदेवमहिम्नः स्तुतिः समाप्तं सम्पूर्णम् ॥श्रीरस्तु | लिपिकृतं । पं. चेला कस्तूरचन्द ॥ 1784 / 11328 (2) विजयदेवसूरि - विजयसिंह सूरिस्तुतिः ॥ ६० ॥ यद्वा बासवगी: पती इव समायातो भुवो मण्डले द्रष्टुं शिष्टमनो मनोरथशतप्रत्यर्पणा पण्डितौ । सोत्कण्ठं विबुधव्रजैः स्तुतपदद्वन्द्वौ सदा वन्दितौ, प्रेक्षाचक्षुरवेक्षिताक्षत हित प्रत्यक्षलक्ष्यागमौ ॥ १ ॥ तत्रेदं पुनरद्भुतः समुदमुद्यद्योगिनां नायको नायं दुश्च्यवनः सुराधिप इति ख्यातस्तथाखण्डलः । न प्राप्त शतमन्युतां स भगवान्नासीद् बिडौजाः क्वचित्, नान्यश्चित्रशिखण्डिजो न च सुराचार्यः स प्राचार्यराट् || २ || युग्मम् । एक: कल्पतरु: पर: सुरमणिद्ववेतको क्ष्मागता वध्यक्षं समवेक्षितौ खलु मया प्राचीनपुण्योदयात् । For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy