SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ 484 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) अत्राप्रमाणं यत् किञ्चित्प्रमादाल्लिखितं मया । विद्वद्भिः सुविचार्यैव शोधनीयोऽनसूयिभिः (रिभिः?) ।।५।। सारोद्वारो मया मूलैंबहुग्रन्थैर्य थाहतः । तथैवानेकटीकाभिरुद्ध तः सारसंग्रहः ॥६।। महाखेदान् मया तत्र यथास्थानं नियोजित: । ज्ञानं विना प्रयास मे को ज्ञास्यति विमूढधीः ॥७।। विद्वानेव हि जानाति विद्वज्जनपरिश्रमम् । वन्ध्या[नैव] विजानाति गुर्वी-प्रसववेदनाम् ।।८।। ये पूर्वसंग्रहे मूढा नैव जानन्ति योग्यताम् । ते कथं हि भविष्यन्ति हर्षिताः पठनेऽस्य च ॥९: सारोद्धारमिम मिश्रा: पठन्तु न पठन्तु वा । मया तु स्वीयबोधाय कृतमेतन्न सर्वशः ॥१०॥ मङ्गलं भगवान् विष्णुमं० ॥११॥ लाभस्तेषां जयस्तेषां कु० ॥१२।। राजानः परिपालयन्तु वसुधां धर्मे स्थिताः सर्वदा, पृथ्वी कामदुधा भवत्वरिवलं वर्षन्तु काले घनाः । ईर्ष्यामुज्झतु दुर्जनः परगुणेष्वासज्जतां सज्जनः । तत्काव्यामृतवर्षिणी कविमुखे वाणी चिरं नन्दतु ।।१३।। COLOPHON: इति गरुडपुराणे स्वकृतश्लोकाः। 1028/10391. भागवतपुराणद्वितीयस्कन्धभावार्थदीपिकायाः दीपन टीका ॥ श्री राधारमणो जयति सुतराम् ।। वन्दे शचीसुतं नित्यानन्दमद्वतचन्द्रकम् । गोस्वामिषट्कं च गुरु श्रीमज्जीवनलालकम् ।।१।। द्वितीयस्कन्धभावार्थदीपिकायास्तु दीपनम् राधारमणदासेन क्रियते . तत्कृपेक्षया ॥२॥! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy