SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ 482 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) वनडुहि स्मृताः' इति अनडुहः पृथग्वक्ष्यमारणत्वात् । 'अनड्वान् स (?) सैरभेयो गौः' इत्यमर सिंहोक्त:, पुगोऽनडुहोरभेदान्न पुगो विषयमेतत्, न तथा सति वृषाऽनडुहोरपि पयायत्वाद् वा ।............ CLOSING : अभावेऽन्यत्र मूल्यदानस्येव दृष्टत्वात् । तथा च शान्तिरत्ने उक्तालाभेन नो दद्यादाचार्यब्राह्मऋत्विजम । न तन्मूल्यं प्रदातव्यं शक्त्याबार्थ प्रदापयेत् । इति व्याख्यातः कामदेवेन मूल्याध्यायः सतां प्रियः । तत्रत्येन प्रयासेन प्रीयन्तां परमेश्वरः ।। COLOPHON: इति श्रीदीक्षितविश्वामित्रात्मजेन कामदेवेन कृतं मूल्याध्यायविवरणं . समाप्तम् ।।शुभम्भवतु।। Post Colophon: ॥संवत् १८२३ वर्षे माघ शुदी ९ भृगुवाशरे ।।श्री।। 405/8756. खेटशान्तिक्रमः ॥ श्रीगणेशाय नमः। . OPENING : विघ्नोत्त रगिरीन्द्रभेदन विधावाखण्डलास्त्रं महामोहध्वान्त निशाचरेन्द्रहनने रामास्त्रमत्यद्भुतम् । कामानामभिवर्षणे च भजतां कल्पद्रमाणां वनं, वन्दे शङ्करवल्लभं गजमुखं श्रीपार्वतीनन्दनम् ।।१।। यस्येषत्सङ्गमात्रेण नरोऽप्यतिविमूढधीः । प्रयाति प्राज्ञतां सद्यस्तं नमामि गुरु मुदा ॥२॥ यन्नाम्ना नैव निरये नरो वै पापसञ्चयः । पच्यते पापनिमुक्तस्तं नमामि गुरु मुदा ॥३॥ वृषभानुसुता पूर्व गुरु गोविन्दसंज्ञि (ज्ञ ?) कम् । भारतीवपुसंस्थानं प्रणमामि मुहुर्मुहुः ॥४॥ पित्रोः पादाम्बुजं ध्यात्वा राधानन्दकिशोरयोः । खेटशान्तिक्रमं वक्ष्ये समासेनभ्रमच्छिदम् ।।५।। Jain Education International For Private & Personal Use Only www.jainelis www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy