SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XI (Appendix) 535 गणेशञ्च गुरुं व्यासं शिवं विष्णु प्रजापतिम् । धर्मञ्च भास्करं ध्यात्वा नरा यान्ति परां गतिम् ।।१।। ब्राह्मीं दुर्गा रमां स्वाहां स्वधां धेनु शची धराम् । गायत्रीं शीतलां ध्यात्वा लभन्ते नानुषः सुखम् ।।२।। गङ्गा गोदावरी सिन्धु यमुनां च सरस्वतीम् । कावेरी नर्मदा ध्यात्वा यान्ति ब्रह्मपदं नराः ॥३॥ Closing: गोविन्दाशात्मजेनेदं सर्वदेवमयं शुभम् । रचितं छविनाथेन स्तोत्रं पापप्रणाशनम् ।।५५।। दिव्यं देवमयं स्तोत्रं गीतारससुख प्रदम् । ये पठिष्यन्ति सद्भक्त्या ते यास्यन्ति परंपदम् ॥५६॥ श्रोष्यन्ति ये पठिष्यन्ति स्तोत्रं देवमयं मुवि । यास्यन्ति ते जना भक्त्या वैष्णवं पदमव्ययम् ।। ५७।। वागीशग्रामसंस्थेनावस्थ्यकेन शुभात्मना । कृतं देवमयं स्तोत्रं छविनाथेन सर्वदम् ॥५८।। Colophon: इति श्रीमदावस्थ्यकगोविन्दाशात्मजकविछविनाथविरचितं सर्वदेवमयमिदं स्तोत्रं शोभते ।। शुभम्भवतु ॥ Post Colophon: शोभननामसम्वत्सरे दक्षिणायने शरहती प्राश्विने मासि कृष्णपक्षे द्वितीयायां रविवासरे पुस्तकमिदमावस्थ्यककविछविनाथेन लिखितम् ।। भिन्नाक्षरों में- पृथ्वीसिहे घराधीशे माधवेशात्मजे स्थिते । जययुक्तपुरे स्तोत्रं कृतं देवमयं मया ॥१॥ शुभोदयमस्तु । राज्ञः सदाशिवाद भट्टाल्लब्ध्वाविज्ञानमुत्तमम् । कुतं देवमयं स्तोत्रं छविनाथेन सर्वदम् ॥२॥ श्री, Opening : 3431/4409 आम्नायपद्धति ॥ श्रीगणेशाय नमः ।। वन्दे महेशं विश्वशं वन्दे वाग्देवतां पराम् । चन्दे लम्बोदरं शान्तं वन्दे श्रीगुरुपादुकाम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018049
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Original Sutra AuthorN/A
AuthorM Vinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages648
LanguageEnglish, Hindi
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy