SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XI (Appendix) 525 1954/5669 सूरिमन्त्रविद्याकल्पदुर्गपदविवरण O, ening : इमस्स सूरिमंतकप्पस्स दुग्गपयविवरणं भणइ एयं एरिसं न सुयं गुरुवयणाश्रो न हु दिट्ठ कहए कमणे विउले । उवएसा उवलद्ध जं तं विवरेमि इह पयउं ।।१।। वंदणयं दाऊणं गोयत्थारणं समत्तसूरीणं । ते विन्नवेमि पयो सूरिवरा मह इम सुण ह ।।२।। तुम्हारणं जइ चित्ते जुत्ती संघ उइ मज्झतयणस्स । तो प्रायरंतु एयं अह नो मिच्छुकडमिम स ।।३।। Closing: ईदृशं एतत्सर्वं मया प्रादेशेन निगदितं, यदि सत्यं तदास्तु मे दुःकर्मक्षयाय भव्योपकाराय। अथाऽसत्य तदा मिथ्यादुष्कृतं, न जातु प्रायश्चित्तमनन्तसंसारित्वं दुलभबोधबीजत्वम् । यतो मयाऽशठेन रचितमिदं ईहा-समीहां विना। श्रीपुण्डरीकादेशेन यदत्र मध्येस्ति तत्ज्ञातं, परिभावयन्तु गीतार्था, मा कुप्यन्तु, अन्तःकरणयुद्धया चोक्तम्-शोलसंयमचारित्रविहीनोऽहं कथं सम्प्रीरिणतो भगवता एतन्न ज्ञातं न ज्ञायते, पञ्चमोपवासेन समाटिष्टमेतत् । अवितथं जैनो धर्मश्च विजयताम् । Colophon : इति श्रीदेवाचार्यगच्छस मुद्भूतसूरिशिष्यलवलवेन रचितं विद्याकल्पसंग्रहे दुर्गपदविवरणं समाप्त मिति । ग्रन्थान सर्वमीलने ४४८ । Post सं० १८४७ वर्षे प्राषाढ शुक्ल १० तिथौ लि । पं० । मुक्तिकुशलेन colophon :- श्रीसूरतिबिंदरे ।। 2008/6203 पदैकविंशतिः Opening: ६० ॥ ऐं नमः नु नन: श्रीविघ्नच्छिदे ।। अहम् । एसो मंगलनिलमो मयविलयो सगलसत्तस हो जणयो। नवकारपरसमंतो चितियमनां सुहं देई ।।१।। अज्ञानतिमिरा, । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018049
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Original Sutra AuthorN/A
AuthorM Vinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages648
LanguageEnglish, Hindi
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy