SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ Opening: Closing : Colophon : Opening : Closing : Jain Education International APPENDIX (Extracts from important Manuscripts) 234 / 4313 शौच निर्णयः ॥ श्रीगणेशाय नमः || प्रयाशौचनिर्णय प्रारम्भः । तत्राशौचं द्विविधं जनननिमित्त' मरणनिमित्तञ्चेति । प्रादौ जननाशौचं निर्णीयते । गर्भासत्तिदिनादारभ्य मासत्रयपर्यन्तस्रावः । तदा मातुस्त्रिरात्रं पित्रादीनां स्नानाच्छुद्धिः । चतुर्थमासप्रभृति षण्मासपर्यन्तं पातः । x X नारायणबलिं चैव कुर्वीत द्वादशेऽहनि । पूर्वोक्रान्तचोलोपनयन विवाहादि संस्कारेषु अग्न्याधानादि श्रौतकर्मसु श्राद्धोपक्रम यज्ञदेवताप्रतिष्ठा आरामाद्यत्सर्गादिषु च कर्मसमाप्तिपर्यन्तं नाशौचम् । तदूर्ध्वमवशेषमाशौचं कार्यम् । शोचविषये कर्तृत्वोक्तविषये उभाभ्यामपि परिज्ञाते न दोषः । एकेन ज्ञाते सति अन्यस्य अज्ञातेऽपि स्वस्य स्पर्शन भोजनादौ तु न दोषः । X इति देवराजकृतो प्रशोचनिर्णयः समाप्तः ॥ छ ॥ 237/ 4311 प्राश्वलायन सूत्रोक्तदर्शश्राद्धप्रयोगः || श्रीगणेशाय नमः || प्रथाश्वलायनसूत्रोक्त श्राद्धपद्धतिः । गौरीपुत्रं नमस्कृत्य वाग्देवीं सद्गुरूनपि । प्राश्वलायन सूत्रानुसारी श्राद्ध वितन्यते ||१|| X तत्र तावत् सर्वेषां श्राद्धानां सकलांगस्नानबलात् प्रकृतिभूतं निरग्निकस्य दर्शश्राद्धमुच्यते । X X उच्छिष्टमार्जनानन्तरं पञ्चमहायज्ञादिनित्यविधिपूर्वकं सुहृद्भिः सह भोजनं कुर्यात् । श्रत्र स्मृत्युक्ताः परान्नवर्जनादयः स्त्रीवर्जनादयश्च नियमाः श्राद्धकतु : ब्राह्मणानां च रात्रावपि भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.018049
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Original Sutra AuthorN/A
AuthorM Vinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages648
LanguageEnglish, Hindi
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy