SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ APPENDIX-5 (Extracts from important Manuscripts) 4. Maharaja's Public Library Collection 2. निरर्णयामृतम् OPENING ॥ ॐ श्रीगणेशाय नमः ॥ ॐ आदावस्मिन्नुदाहारः कथितः प्रथितक्रमः । एकभक्तादिकानां तु व्रतानां तदनन्तरम् ।। निरूपण स्वरूपं च तत्तिथीनां च निर्णयः । साधारणं द्वितीयादियुग्मानामथ निणयः ।। CLOSING बुधानामुपकारार्थ कालव्यामूढचेतसाम् । COLOPHON : गोपीनारायणेनेदं निर्णीतं निर्णयामृतम् ।।इति। यसेनभूभृद्विमलयशःक्षीरसागरादुदिते। निर्णयामृतेऽस्मिन्नशौचस्यापि निर्णयो जातः ।। ॥ समाप्तोऽयं निर्णयामृतम् ॥ Post संवत् १९०७ माघशुदि चतुर्दश्यां शनिवारायां तदर्धदिनं समाप्त Colophonic : पंडित ब्राह्मण उत्तमप्रकृति निर्मलवाचिकं च ॥ शुभं भवतु । यतो गृहं मध्ये लिख्यत ततः कातिशुभं सर्वं च । तथा ॥ 7. गायत्रीपुरश्चरणचन्द्रिका OPENING : ॥ हरये नमः॥ अनन्ताख्यं गुरु नौमि कवित्त्वप्रतिभाकरम् शास्त्रवल्लीजलधर स्फुरत्कीतिकरं परम् ।।१।। अनाद्यायाखिलाद्याय मायिने गतमायिने । अरूपाय सरूपाय दक्षिणामूर्तये नमः ॥२॥ नत्वा ब्रह्ममयीं देवीं सच्चिदानन्दरूपिणीम् । काशीनाथः प्रतनुते पुरश्चरणचन्द्रिकाम् ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy