SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ [ 91 Catalogue of Sanskrit & Prakit Manuscripts APPENDIX 3 (Extracts from important manuscripts) नमस्कृत्याशिषौ राजप्रस्तावो गद्यसंज्ञकः। ततोऽन्योक्तिकसंकीर्णी प्रशंसा-धन-हास्यकाः ।।५।। सज्जनाऽसज्जनश्वाथ शृङ्गारो नातिकाभिधः । स्मृतिर्वैराग्यकश्चैते तरंगा: कथिता मया ॥६॥ सुभाषितमयं द्रव्यं यो न संचयते नरः । स च प्रस्तावयज्ञेषु कां प्रदास्यति दक्षिणाम् ॥७॥ CLOSING : लक्ष्मि त्वज्जनकेन दारहरणाद् गङ्गाधरे [किं] कृतं, दत्तं नाथ विषं मयापि च रुषा भिक्षुः कपालीकृतः । दग्धे त्वत्तनये निशि स्नपयसि त्वं तस्य लिङ्ग करै रित्थं श्रीकमलालयाप्रहसितो व्यग्रो हरिः पातु वः ॥१७॥ इति श्री प्रस्तावसागरे भगीरथविरचिते आशीर्वादप्रस्तावसमुच्चयो नाम द्वितीयस्त रङ्गः ॥ COLOPHON: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy