SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 72 ] Rajasthan Oriental Research Institute, Jodhpur (B.O. Jaipur; 2. Pt. L.N. Sastri Dadhica Collection) दीनस्यास्य निवार्यतां करुणया सा भैरवीयातना प्युक्तौ वो लिपितां करिष्यति दले यदानवीरो हरः ।।५०।। विज्ञप्तिं विनिशम्य मेऽतिसरलैः पद्यै रगूढार्थकैः, ___ क्लप्तां पूर्णमनोरथं प्रकुरुतान् मां पार्वतीवल्लभः । दूरीकृत्य गृहान्नयन् स्वसविधं काश्यां चिरं वासय न्नस्मिन् मोहमृगे करोतु कुतुकी शार्दूलविक्रीडितम् ।।५१ कामदा हि पदाम्भोजेऽपितेयं कामदाऽस्तुमे। कामदानसमर्थस्य कामदा य(प)त्समुद्धतिः ॥५२॥ त्रिवेदनन्दशोतांशुवर्षे मार्गे सिते दले । एषा पञ्चाशिका पूर्णा दशम्यां सोमवासरे ॥५३।। COLOPHON : ___ इति श्रीदधीचिवंशोद्भवेन जयपुरीयसंस्कृतपाठशालाध्यापकेन श्रीपण्डितगोपीनाथशमणा निमिता श्रीविश्वनाथविज्ञप्तिपञ्चाशिका सम्पूतिफलमफलत् ।। शुभम् ॥ लि० भैर० ॥ Post colophonic : OPENING : ___351. दधिमथोमहिम्नस्तोत्रम् ॥ श्रीगणेशाय नमः ॥ ॥ अथ दधिमथमहिम्न लिखिते ।। हरिॐ ॥ सुधापारावारोद्भवकनकपङ्केहमिदं, स्फुरत्स्फारस्फीतत्रिदशमधुपास्वादितमधु । अनिर्वाच्यं धीश्रीप्रभृतिवरटाजुष्टसुषुमं, नमन्नित्यश्रीदं दधिमथि भजामस्तव पदम् ॥१ कुर्यात्पाठमनन्यधीः प्रतिदिनं देव्याः महिम्नः पुमान्, तुष्टा तस्य ददाति सा दधिमथी यद्यन्मनोवाञ्छितम् । लोके पूज्यतमो भवेदतिमहाभोगो नताभ्यादतोः (?) कीत्ति: श्रीकुलसन्तति (ती)स्मृतिमती प्राप्नोत्यवश्यं चिरम् ॥३६ हरियुगरुणनामा भूसुपर्वाभिरामो वरमितदधिमथ्या स्तोत्रमेतहय (यु)दारम् । CLOSING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy