SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 32 I Rajasthan Orienta Research Institute, Jodhpur (B.O. Jaipur, Pt. H. N. Vidyābhūsana Collection ) तत्पाबद्धचः रमु तां दिरों द्वेगमिवाकरोत् स ऋषभस्वामी श्रिये स्तात् सताम् ॥१॥ बिभ्रारणो गुण संहति हततमस्तापो निजज्योतिषा, युक्तात्मापि जगति संगतजयश्चक्रे सरागाणि यः । उन्माद्यन्मकरध्वजोजितगजग्रासोल्लसत्केसरी, संसारोग्रगदच्छिदेस्तु स मम श्रीशान्तिनाथो जिनः ||२|| जाड्य ं श[T]श्वतखंडितक्षयमपि क्षीणाखिलोपक्षयं, साक्षाद्दीक्षितमक्षिभिर्दधिदपि प्रौढ कलंकं तथा । चिह्नत्वाद्यदुपान्तमाप्य सततं जातस्तथानंदकृच् चन्द्रः सर्वजनस्य पातु विपदश्चन्द्रप्रभोर्हत्स नः ||३॥ शोकानोकहसंकुलः रतितृणः श्रेणिप्रणश्चद्भ्रम - त्माध्वगपूगमुद्गतं महा मिथ्यात्व वातध्वनिः । यो रागादिमृगोपधातकृतधीध्यानाग्निना भस्मासाद् - भावं कर्मवनं विनाय जयतात् सोऽयं जिनः सन्मति [ : ] ॥४॥ प्रसाधितार्थ गुर्भव्यपंकजाकरभास्करः । अनन्तस्तमोपहोवोस्तु गौतमो मुनिसत्तमः ||५|| श्री मज्जिनाधिपतिसद्वदनारविन्दमुद्गच्छदच्छत रबोधसमृद्धगंधम् । अध्यास्य या जगति पंकजवासिनीति ख्यातिं जगाम जयतु श्रुतदेवता सा ||६|| आसीत्कच्छपघात वंशतिलकस्त्रैलोक्य निर्यद्यशः -- पाण्डुश्री युवराजसूनुरसमद्युद्भीमसेनानुगः । श्रीमानर्जुन भूपतिः पतिरपामप्याय (प) यत्तुल्यतां, नो गांभीर्यगुणेन निर्जितजगद्धन्वी धनुर्विद्यया ॥७॥ श्रीविद्याधर देवकार्यनिरतः श्रीराज्यपालं हठात् कंठास्थिच्छिदनेकबारणनिवहैर्हत्वा महत्याहवे । हिंडोरावलिचन्द्र मण्डल मिलन्मुक्ताकलापोज्ज्वलै - स्त्रैलोक्यं सकलं यशोभिरचलैर्योऽजस्रमापूरयत् ॥८॥ यस्य प्रस्थानकालोत्थितजलधिरवाकारवादित्रशब्दावेन्निर्गच्छद्रिप्रतिमगजघटाकोटिघंटा रवाश्च । संसर्पतः द (अ) हमहमिकया पूरयन्तो विरेमु नोराछारंध्रभागं गिरिविवरगुरूद्यत् प्रतिध्वानमिश्राः ||६|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy