SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ OPENING ! CLOSING : COLOPHON : [ १३ ] गङ्गाप्रसादेन सुजातपद्यरत्नावलीयं गिरिजेश्वराय । सम्पाद्य यत्नेन समर्पितातः प्रसीदताद् भूतपतिर्महेशः ॥१०२ 382. त्रिवेणीस्तोत्रम् ॥ श्रीगणेशायनमः ।। मुक्तामपालंकृतमुक्तवेणी भुक्तामपात्राणि निबद्धवेणी। मत्तालिकुञ्जन्मकरन्दवेणी श्रीमत्प्रयागे जयति त्रिवेणी ।।१।। लोकत्रयैश्वर्यनिदानवेणी तापत्रयोच्चाटनबद्धवेणी। धर्मार्थकामाकलनैकवेणी श्रीमत्प्रयागे जयति त्रिवेणी।।२।। श्रीमद्भवानीसकलैकवेणी लक्ष्मीसरस्वत्यभिमानवेणी। मातस्त्रिवेणी परतस्त्रिवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥१० त्रिवेणीदशकस्तोत्रं सायं प्रातः पठेन्नरः । तस्य वेण्यतिसन्तुष्टा विष्णुसिद्धिर्न संशयः ॥११ इति श्रीशङ्कराचार्यविरचितं वेणीस्तोत्रं सम्पूर्णम् ।।श्री०। 384. दधिमथोस्तोत्रम् ....................................... ....मानसा ॥ श्रवणकुण्डलमण्डितकुन्तला दधिमथी जगतां विजयं कुरु ॥३॥ - x x x समिषुवृक्षवनान्तरसंस्थिता मरुनिवासजनप्रियदायिका। निगमविद्विजवर्यसमीडिता दधिमथी जगतां विजयं कुरु ॥६।। xxx दाधीचानां प्रसादार्थं गोष्ठमाङ्गल्यसन्निधौ । प्रादुर्बभौ दधिमति मतिदेषा परात्परा ॥१०॥ इति दधिमतीस्तोत्रं सम्पूर्णम् ॥ 403. राधारससुधानिधिस्तवः ॥ श्रीमद्राधावल्लभो जयति ।। यस्याः कदापि वसनाञ्चलखेल'""स्य धन्यातिधन्यपवनेन कृतार्थमानी। योगीन्द्रदुर्गमगतिर्मधुसूदनोऽपि, तस्या नमोऽस्तु वृषभानुभुवो दिशेऽपि ॥१॥ : OPENIN (on f. 2) CLOSING (on f.4) : OPENING : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy