SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Jaina Literature and Philnsophy [903 Ends-fol.5a भट्टारकोऽभूज्जग[ग]दादिकीर्ति श्री मूल 'संघे वरसारदायाः । गज्छे हि तत्पदृसुराजिराजि - देवेंद्रकीर्तिः समभूत्ततश्च । ३५ । सत्पट्टपूर्वाचलभानुकक्षः श्रीकुंदकुंदान्वयलग्धमुख्यः महेंद्रकीर्तिः प्रबभूव पट्टे क्षेमेंद्रकीर्ति गुरुरस्य मेभूत् । ३६ । योभूत क्षेमेंद्रकीर्तिभुवि सुगुणभरश्चारुचारित्रधारी । श्रीमद्भट्टारकेंद्रो विलसदवगमो भव्यसंधैः प्रबंधः । तस्य श्रीकारसिक्षागमजलधिपटुः श्रीसुरेंद्रादिकीर्ति - रेना पुण्यां चकार प्रलद्युमतिविदां बोधनाया शब्दैः ३७ । सवाई - जयाद्ये पुरे पार्श्वनाथनिशांते कृता धीधरैः शोधनीयाः सुधांश्वग्निसिद्धीदुमाब्दे नभस्यार्जुनीपंचमीशुक्रवारे च सेयं । ३८ इति श्रीभट्टारकसुरेद्रकीर्त्तिकृताष्टाह्निकाकथा नूतना पूर्णा सम्वत् १८६६ का पोषमासे शुक्लपक्षे तिथा । ५। बुद्धवासरे । लिपिकृतं शिवकुमार - सवाई जयपुरमध्य · माघ शुक्ल ११ सम्वत् १९५६ का शुभम् मंत्र ८ ॐ ह्रीं नंदीश्वरसंज्ञाय नमः ९ ॐ ह्रो अष्टमहाविभूतिसंज्ञाय नमः १० ॐ ह्री त्रिलोकसारसंज्ञाय नमः ११ ॐ ही चतुर्मुखसंज्ञाय नमः १२ ॐ ही पंचलक्षणसंज्ञाय नमः १३ ॐ हीं स्वर्गसोपानसंज्ञाय नमः १४ ॐ ही सर्वसंपतिसंज्ञाय नमः १५ ॐ ह्री इंद्रध्वजसंज्ञाय नमः Astāhnikakathā अष्टाह्निककथा No. 903 469 1884-86 Size -111 in. by 51 in, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy