________________
CATALOGUE OF PALM-LEAF MSS.
173. आवश्यकबृहदृत्ति (द्वितीयखंड ) by हरिभद्र. 310 leaves.
271 x 21. (मु.) 174. त्रिषष्टिशलाकापुरुषचरित्र(गद्य). 161 (?) leaves. 16 x 2. Beg:-देवः स वः खपदमायति नो ददातु यस्यांश(स)योरसितकेशसटे चकास्तः।
ऊरुस्थलांछनवृषस्य ययोः कलापौ दूर्वावणद्वितयसंभ्रममादधाते ॥ श्रीहेमसूरेर्मुनिवृंदवृंदारकस्य तस्यास्तु नतिर्मदीया। यग्रंथसिद्धांजनसज्जबोधचक्षुभिरीक्षेत जनोखिलार्थान् ॥ व्युत्पत्तिमंतः सरसाः सहस्रं पूर्वैः कृताः संति महाप्रबंधाः।
स्त्रीबालबोधार्थमहं शलाकापुंसां त्रिषष्ठेः च (टेश्च)रितानि वच्मि ॥ End:--विद्योतते हृदयवेश्मनि यस्य दीप्रः श्रीशांतिनाथसुचरित्रमणिप्रदीपः।
__ तद्दर्शनस्य महिमा प्रसरन्कदापि व्यालुप्यते न खलु मोहमहांधकारे ॥ 175. उवएसमालादिप्रकरणपुस्तिका. 204 leaves. 17 x 2. (मु.) 176. पंचग्रंथी (बुद्धिसागरव्याकरण ?). Beg.-परं (सिद्ध) [जिनं सर्चविदं] निरंजनं सर्वीयमीशं कमलालयं गुरुं ।
नस्वा प्रबद्धो लघुपूर्णपद्यवा[]च्छब्दलक्ष्माऽत्रुधबुद्धिवृद्धये ॥
End:-पंचग्रंथ्यां संस्कृताधिकारः [इत्यर्थः]
श्रीबुद्धिसागराचार्योनुप्राह्योऽभवदेतयोः । पंचग्रंथीं स चाकार्षीजगद्धितविधित्सया ॥ ८॥ अंभोनिधिं समवगाह्य समाप लक्ष्मी चेरामनोपि पृथिवीं च पदत्रयेण । श्रीबुद्धिसागरममुं त्ववगाह्य कोटयौ(ट्यो) व्याप्नोति तेन जगतोपि पदद्वयेन ॥ श्रीविक्रमादित्यमरेन्द्रकालात् साशीतिके याति समासहस्र ।
सश्रीकजावालिपुरे तदाद्यं दृब्धं मया सप्तसहस्रकल्पं ॥ ११ ॥ 177. (1) संग्रहणीवृत्ति [ by शालिभद्र ]. 1-150 leaves.
Col:-संवत् १२०१ माघवदि १४ भौमे विजयचंद्रगणियोग्या लिखितेति । (2)उवएसपद by हरिभद्र. 1-113 leaves. 13x2. (मु.)
Col:-संवत् १३५४ वर्षे का० बुधे अद्येह श्रीपत्तने गूर्जरज्ञातीयश्रावकमहदेवाउठ (सुत?)मालदेवेन श्रीखरतरगच्छे स्वगुरुप्रभुश्रीजिनचंद्रसूरिपादानां तपखिनां पठनाय धर्मोपदेशशास्त्रपुस्तिका पादौ प्रणम्य विधिना समर्पिता। 178. कर्मप्रकृतिचूर्णिविशेषवृत्ति. 104 leaves. 16 x 2. Beg:-कर्मप्रकृतिरनेकैस्तस्तैः संगृह्य पुष्कलोपायैः ।
जगदे जगदेकहिताय तं वीरमभिवन्ध ॥ १॥ कर्मप्रकृतिप्राभृतसंग्रहणीचूर्णीपदविषयं ।
टिप्पनकमहं विदधे यथावबोधं क्वचित्किञ्चित् ॥ २॥ 179. अनेकार्थकैरवकौमुदी. 134 leaves. 13x2.
Begins with the 4th Kanda..
1 H.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org