________________
12
CATALOGUE OF PALM-LEAF MSS. द्रव्यपदार्थ व्याख्याय गुणानां निरूपणार्थमाह । रूपादिनामिको गुणाय सामान्यं ते
(१) रूपनिर्णय (२) गुणनिर्णय 97. शान्तिनाथचरित्र (प्राकृत ) त्रुटित by देवचंद्र. 31 x 2.. 98. संग्रहणी(जिनभद्रीय)वृत्ति [ by शालिभद्र ]. 132 x 2. Beg:-केवलविमलज्ञानावलोकलोचनसुदृष्टार्थ ।
त्रिदशसुरेंद्रवंदितमानम्य जिनं महावीरं ।
वक्ष्यामि संग्रहण्या जिनभद्रगणिक्षमाश्रमणभृतः । End:-थारापद्रपुरीयगच्छनलिनीषंडैकचंडद्युतिः
सूरिः पंडितसर्व( मूर्ध )मंडनमणिः [ श्रीशालिभद्राभिधः ] आसीत्तस्य विनेयतामुपगतः श्रीपूर्णभद्राह्वय
स्तेषां शिष्यलवेन मंदमतिना वृत्तिः कृतेयं स्फुटा ॥१॥ एका[ देशवर्षशतैर्नवाधिक ]त्रिंशताधि(ब्द)कैर्यातैः ।
विक्रमतोरचयदिमां सूरिः श्रीशालिभद्राख्यः॥ सहस्रद्वितयसाधकम् । पिण्डित श्लोक ग्रंथान २५०० संपूर्ण 99. काव्यप्रकाशसंकेत (काव्यादर्श) by भट्ट सोमेश्वर.
upto गुणः कृतात्मेति 206 leaves. 12 x 2. Beg:-पदार्थकुमुदवातसमुन्मीलनचंद्रिकां ।
वंदे वाचं परिस्यंदजगदानंददायिनं ॥ 100. प्रशमरतिव्याख्या . 1-201 leaves. 15 x 2. (मु.) ___Beg:-प्रशमस्थितेन येनेयं कृता वैराग्यपद्धतिः।
[तस्मै वाचकमुख्याय नमो भूतार्थभाषिणे ॥] 101. निशीथचूर्णि. 315 leaves. अपूर्ण 32 x 2.
Col:-सं. १५४९ ? वर्षे श्रीजिनसमुद्रसूरिविजयराज्ये महोपाध्याय
श्रीकमलसंयमशिष्यश्रीमुनिमेरु उ(रू ?)पाध्याग्रंथोयमधीयत । 102. (1) सम्मतिटीका (तत्त्वबोधविधायिनी). (अ.मु.). (2) [उत्तराध्ययनटीका (सुखबोधा) by नेमिचंद्र? ].
235-454 leaves, 23 x 2. ___Col:-इत्युत्तराध्ययन टीका[यां] सुखबोधायां षट्त्रिंशमध्ययनं समाप्तं । संवत् १४९१ वर्षे श्रावणव० १३ रवौ श्रीस्तंभतीर्थे अविचलत्रिकालज्ञाज्ञापाल[न]पटुतरे विजयिनि श्रीमत्खरतरगच्छे श्रीजिनराज्ये...साईयासहितेन श्रीसिद्धांतकोशे श्रीउत्तराध्ययनलघुटीका सूत्रसहिता समाप्ता।
103. क्षेत्रसमासटीका by मलयगिरि. 4-249 leaves. 29 x 2. 104. कातंत्रवृत्तिविवरणपंजिका by त्रिलोचनदास. 196 leaves. 14x2.
Col:-सं० १४११ वर्षे पौषवदि ७ सोमे अद्येह श्रीमदणहिल्लपुरपत्तने खरतरगच्छीयभट्टारिकश्रीजिनचंद्रसूरिशिष्येण पं० सोमकीर्तिगणिना आत्मावबोधनार्थ वृत्तित्रितयपंजिका लिखापिता लिखितं प० महियाकेन ॥ यादृशं पु.
1P.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org